SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ यत्कण्ठमासाद्य बभूव श्रेष्ठा तं वासुपूज्यं प्रणमामि वेगात् ।। ॐ ह्रीं श्रीवासुपूज्यनाथाय धूपम् ज्ञानी विवेकी परमस्वरूपी ध्यानी व्रती प्राणिहितोपदेशी मिथ्यात्वघाती शिवसौख्यभोगी बभूव यस्तं विमलं नमामि ॐ हीं श्रीविमलनाथाय धूपम् अभ्यन्तरं बाह्यमनेकधा यः परिग्रहं सर्वमपाचकार । यो मार्गमुद्दिश्य हितं जनानां बंदे जिनं तं प्रणमाम्यनंतम् ।। ॐ ह्रीं श्रीअनन्तनाथाय धूपम् सार्द्ध पदार्था नव सप्ततत्त्वैः पंचास्तिकायाश्च न कालकायाः पद्रव्यनिर्णीतिरलोकयुक्तिर्येनोदिता तं प्रणमामि धर्मम् ॐ ह्रीं श्रीधर्मनाथाय धूपम् यश्चक्रवर्ती भुवि पंचमोऽभच्छीनंदनो द्वादशमो गुणानां । निधिप्रभः षोडशमो जिनेन्द्रस्तं शान्तिनाथं प्रणमामि भावात् ॐ ह्रीं श्रीशान्तिनाथाय धपम् प्रशंसितो योन विभर्ति हर्ष विरोधितो यो न करोति रोषम् शीलवताद् ब्रह्मपदं गतो यस्तं कंथुनाथं प्रणमामि हर्षात __ॐ ह्रीं श्रीकुंथुनाथाय धूपम् यः संस्तुतो यः प्रणतः सभायां यः सेवितोऽन्तर्गणपरणाय यदच्युतैः केवलिभिर्जिनैश्च देवाधिदेवं प्रणमाम्यरं तम् ॥ ॐ ह्रीं श्रीअरनाथाय धूपम् रत्नत्रयं पर्वभवान्तरे यो वृतं पवित्रं कृतवानशेष ।
SR No.010126
Book TitleJain Viaha Vidhi
Original Sutra AuthorN/A
AuthorSumerchand Jain
PublisherSumerchand Jain
Publication Year
Total Pages47
LanguageHindi
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy