SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मदग्निसङ्गतिततागरुधूपधुमैः ॥ श्रीपाठकक्रमयुगं वयमामहामः । ॐ ह्रीं उपाध्याय-परमेष्ठिने धूपम् ।। स्वमग्नौ विनिक्षिप्य दोर्गन्ध्यबन्धं । दशाशास्यमुच्चः करोति त्रिमन्ध्यम् । तदुद्दामकृष्णागुरुद्रव्यध यजे साधु साधु नटद्-व्यक्तरूपैः ।। __ॐ हीं माधुपरमेष्ठिने धृपम् । यंन स्वयं बोधमयेन लोका आशामिता केचन वृत्तिकायें । प्राधिता केचन मोक्षमार्गे तमादिनाथं प्रणमामि नित्यम् ।१ ॐ ह्रीं श्रीवृषभनाथाय धूपम् । इन्द्रादिभिः क्षीर-समुद्रतोयः मंम्नापितो मेरुगिरी जिनेन्द्रः। यः कामजेता जनसौख्यकारी तं शुद्धभावादजितं नमामि।२ ॐ ह्रीं श्रीअजितनाथाय धूपम् ध्यानप्रबन्धप्रभवेन येन निहत्य कर्मप्रकृतीः समस्ताः । मुक्ति स्वरूपा पदवी प्रपेदं तं शम्भवं नौमि महानरागात् ॥३ ॐ ह्रीं श्रीशम्भवनाथाय धूपम् । स्वप्नं यदीया जननी क्षपायर्या गजादिवन्यन्तमिदं ददर्श । यत्तात इत्याह गुरुः परोऽयं नौमि प्रमोदादभिनन्दनं तम् ।।४ ॐ हीं श्रीअभिनन्दननाथाय धूपम् ॥ कुवा दिवादं जयता महान्तं नयप्रमाणैर्वचनैर्जगत्सु ।
SR No.010126
Book TitleJain Viaha Vidhi
Original Sutra AuthorN/A
AuthorSumerchand Jain
PublisherSumerchand Jain
Publication Year
Total Pages47
LanguageHindi
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy