SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ( ६ ) आचारवत्वादिगुणाष्टकाढ्यम् दशप्रकृष्टस्थितिकल्पदीप्तम् । द्विषट्तपः संभूतमातपभिदावश्यकं सूरिममुं नमामि ||३|| ॐ ह्रीं पट्त्रिंशद्गुणान्वित श्रीमदाचार्य परमेष्ठिनं जलादिभिरर्चयामि | एकादशांगकचतुर्दशपूर्व सर्व सम्यक्तेः पठन-पाठन - पाटवां यः ॥ कारुण्य पुण्य सरिदुद्धममुद्रचित्तः । तं पाठकं मुनिमुदारगुणं नमामि ॥ ४ ॥ ॐ ह्रीं पञ्चविंशतिगुणममन्वितश्रीमदुपाध्यायपरमेष्ठिनं जलादिभिरर्चयामि । अस्नानभूशयनलोचविचेल तैकभक्तोर्ध्वमुक्तयरदघर्पणशुद्धवृत्तम् ॥ पञ्चव्रतोद्यममितीन्द्रिय रोधपट्स दावश्यकात्तमतरं प्रणमामि साधुम् ।। ५ ।। ॐ ह्रीं अष्टाविंशतिगुणसमन्वितश्री साधुपरमेष्ठिनं जलादिभिरर्चयामि । अर्हद्वक्त्रप्रसृतं गणधररचितं द्वादशाङ्ग विशालं । चित्रं बहर्थयक्तं मुनिगुणवृष धीरितं बुद्धिमद्भिः ॥ मोचाग्रद्वारभूतं व्रतचरणफलं, ज्ञेयभावप्रदीपम् । भक्त्या नित्यं वन्दे श्रुतमहमखिलं सर्वलोकैकसारम् ||६|| ॐ श्रीजिन मुखोत्पन्नभगवतीवाग्देव्यै जलादिभिरर्चयामि ।
SR No.010126
Book TitleJain Viaha Vidhi
Original Sutra AuthorN/A
AuthorSumerchand Jain
PublisherSumerchand Jain
Publication Year
Total Pages47
LanguageHindi
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy