SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ १६८ जैन- शिलालेख संग्रह ३० काराश्शिवमा[र - प्रथम-ना]मध[ ]यः [II] ओं तत्पुत्रः प्रतिदिन - प्रवर्द्धमान महादान - जनित - पुण्यो ३१ हसुळ-मुखरित-मन्दरोदराः श्री कोणिवर्म्म-धर्म्ममहाराजाधि-राजपरमेश्वरः ३२ श्रीसु (पु) रुष - प्रथम - नामधेयः। (II) तत्पुत्रो विमल ग[ ]गान्वयनभ[:]स्थलः र(ग)भस्तिमाली श्रीकों ३३ गुणिवर्म्म- दा (ध) महाराजाधिराज - परमेश्वरः श्री शू[]वमारदेव - प्रथम - नामधेयः । ३४ शैगोता परनामा [I] तस्य कनीयान् श्री विजयादित्यः । (II) र (त) पुत्रस्समधिगत-राज्य ३५ लक्ष्मी-प(स)मालिङ्गित-वक्षः सत्यवाक्य- कोणिवर्म्म-धर्म्मम - हाराजाधिरा तृतीय ताम्रपत्र; पहली बाजू. ३६ ज - परमेश्वर[:]श्री - राज मल्ग (ल्ल) - प्र [थ ] मनामधेयस्तत्पुत्रः रामति(दि) - समर - संहा ३७ ल्पि(रि)तोदार-वैरि-वि(वी)रपुरुषो नीतिमार्ग-कोणि-वधर्मराजाधिराज-परमेश्वर[:] ३८ श्रीमद्- एळे (रे) गङ्गदेव - प्रथम - नामधेयः [I] ओं तत्पुत्रः सामियसमर सञ्जनित - विज ३९ [य] श्री श्री सत्यवाक्य- कोङ्गुणिवर्म्म- धर्भमहाराजाधिराज परमेश्वर[:] श्री-राजमल्ल
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy