SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ १६६ जैन - शिलालेख संग्रह ४ ख- खद्वैक-प्रहार- खण्डित- महा-शीलास्तम्भ-लब्ध-बळ-पराक्रमों दारुणा ५ रि-गण-विदारणोपलब्ध-त्र (व)ण - त्रिभूषण - भूषितः क [[]त्रा६ यन- सगोत्र [:] श्रीमत् कोङ्गुणिवर्म्म-धर्म्म महाराजाधिराजः [11] ७ तत्पुत्रः । पितुरन्वागत-गुण-युक्तो । विद्या विनय विहित-वृत्तिः ८ सम्यक्-प्रजा-पालन-मात्रा वि (धि)गत राज्य प्रयोजनो विद्वत्-कबि-का ९ वन- निकषोप- भूतो नीति शास्त्रस्य वक्तु प्रयोक्तृ-कुशलो दत्तक१० सूत्र - वृत्ते ( : ) - प्रणेता श्रीमन्माधव महाधिराजः | (II) ओं तत्पुत्र [:] पितृ-पैता ११ महगुणयुक्तोऽनेक - चा (च)तु['] द्दन् [ त् ]अ-युद्ध[[]वाप्त-चतुद्वितीय ताम्रपत्र; दूसरी बाजू १२ रुदधि - सळीवादित्यशाह श्रीम[ []न् हरिवर्म्म - महाधिराजः [II] १३ तत्पुत्रः श्रीमान् विष्णुगोप मह[ [) धिराजः [11] ॐ तत्पुत्रः १४ स्व- भुज-बळ - पराक्रम क्रय-ऋ[]तराज्यः कलियुग-वळ-पङ्काव१५ सन्न-धर्म्म-वृषोद्धरण - निते (त्य) सन्नद्धः श्रीमान् माधव - महाधिराजः । (11) ओं १६ तत्पुत्र [ : ] श्रीमत्-कदम्ब कुल-गगन - गभस्तिमालिनः । कृप (ष्ण) वर्म्म-स (म) १७ हाधिराजस्य प्रिय भागिनेयो विद्या विनय-पूरिता १८ न्तरात्मा निरवग्रह-प्रधान-शौर्यो विद्वत् प्रथमगण्य [ : ] श्रीमान् १ 'सु' पढ़ो |
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy