SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ aurer लेख तस्याभूत् पुष्पनन्दीति शिष्यो विद्वान् गणाम्रणीः । तच्छिष्यश्च प्रभाचन्द्रः तस्येयं वसतिः कृता ( ३ पंक्तियोंमें दानकी चर्चा है ) इदप शक वर्ष एकनूरा पत्तोम्भतु वर्षमुं मृषु तिङ्गलमाषाढशुक्ल पक्षदा पश्चमिमुत्तराभाद्रपतेनुं सोमवारमुं शासनं निर्मितं । अस्य दानस्य साक्षिणः षण्णवति - सहस्र - विषय - प्रकृतयः योऽस्यापहर्त्ता लोभान्मोहात् प्रमादेन वा स पञ्चभिर्महद्भिः पातकैस्संयुक्तो भवति यो रक्षति स पुण्यवान् भवति अपि चात्र मनु-गीता: श्लोकाः स्वदत्तां पर दत्तां वा यो हरेत वसुंधराम् । (७ अ ) पष्टि वर्ष- सहस्राणि विष्ठा [ यां जा ] यते कृमिः । स्वं दातुं सुमहच्छक्यं दुःखमन्यस्य पालनम् । दानं वा पालनं वेति दानाच्छ्रेयोऽनुपालनम् ॥ बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः । यस्य यस्य यदा भूमिः तस्य तस्य तदा फलम् ॥ ब्रह्मस्वं तु विषं घोरं न विषं विषमुच्यते । विषमेकाकिनं हन्ति देव-खं पुत्र-पौत्रकम् ॥ १२३ सर्व्व-कलाधार भूत-चित्र-कलाभिज्ञेय-विश्वकर्म्माचाय्र्येणेदं शासनं लिखितं चतुष्कण्डुक-त्रीहि-बीजावाप-क्षेत्रं द्वि- कण्डुक-क क्षेत्र तदपि देव- भोगमिति रक्षणीयम् ॥ [ जाह्नवी ( ग ) - कुलके स्वच्छ आकाश में चमकते हुए सूर्य; काण्यायन- सगोत्रके (१) श्रीमत्-कोङ्गणिवर्म- धर्म महाधिराज थे । (२) उनके पुत्र श्रीमान् माधव - महाधिराज थे ।
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy