SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ जैन - शिलालेख संग्रह दूसरा पत्र; दूसरी ओर । श्रमणसङ्घान्वयवस्तुनः धर्म्मनन्द्याचार्य्याधिष्ठितप्रामाण्यस्य चैत्यालयस्य पूजासंस्कारनिमित्तम् साधुजनोपयोगार्थ सेन्द्रकाणां कुलललामभूतस्य भानुशक्तिराजस्य विज्ञापनया मरदे ग्रामं दत्तवान् [II] य एतल्लभायै कदाचिदपहरेत् स पञ्चमहापातकसंयुक्तो भवति यश्वाभिरक्षति स तत्पुण्यफलम् ८२ तीसरा पत्र | अवाप्नोतीति [II] उक्तञ्च ॥ स्वदत्तां परदत्तां वा यो हरेत बसुन्धराम् ष्टिवर्षसहस्राणि नरके पच्यते तु सः ॥ बहुभिर्व्वसुधा मुक्ता राजभिस्सगरादि [भिः ] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ ये सेतूनभिरक्षन्ति नान् संस्थापयन्ति च । द्विगुणं पूर्वकर्तृभ्यः तत्फलं समुदाहृतम् [II] [ इस लेखमें अपने राज्यके पाँचवें वर्षमें सेन्द्रकके कुलके भानुशक्ति राजाकी प्रार्थनापर हरिवम्मीने 'मरदे' नामका गाँव दानमें दिया था, इस बातका उल्लेख है । यह हरिवर्मा रविवर्माका प्रियपुत्र है। यह दान राजधानी पलाशिका में किया गया। इस दानका निमित्त वह चैत्यालय था जो कि 'भद्दरिष्टि' नामके श्रमणसकी सम्पत्ति थी और जिसपर आचार्य धर्मनन्दिकी आशा चलती थी; उस वैत्याकयके पूजा इत्यादिके प्रबंधके लिये तथा साधुजनोंके उपयोगके लिये ही यह दान किया गया । ] [ ई० ए०, जिल्द ६, पृ० ३१-३२. ]
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy