SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ४५८ जैन शिलालेख संग्रह कं ॥ गुण-निधिगे गङ्गदत्तं-गणुगिन पुत्रं विवेक-निधि पुष्टि दया-। प्रणियागि हरिबन्द्र- । प्रणुत-नृपेन्दं धरित्रियोळ् शोभिसिदम् ॥ मत्तमा नृपोत्तमाङ्ग भरतनेम्ब सुतं पुट्टिदनातङ्गे गादत्तनेम्ब मगनागिन्तु गङ्गान्वयं सलुत्तमिरे । कं ।। हरि-वंश-केतु नेमी-1श्वर-तीय वर्तिसुत्तमिरे गङ्ग-कुळा-। ___ बर-भानु पुट्टिदं भा-। सुर-तेजं विष्णुगुप्तनेम्ब नरेन्द्रम् ।। व ॥ आ-धराधिनाथं साम्राज्य-पदवियं कय्कोण्डु अहिच्छत्र-पुरदोळु सुखमिर्दु । व ॥ नेमि-तीर्थकर परम-देवर निर्वाण-कालदोलैन्द्र-ध्वजमेम्ब पूजेयं माडे देवेन्द्रनोसेदु । कं ॥ अनुपमदैरावतमं । मानोनुरागदोळे विष्णुगुप्ताङ्गित्तम् । जिन-पूजेयिन्दे मुक्तिय-। ननय॑मं पडेगुमेन्दोडुळिदुदु पिरिडे ॥ व ॥ आ-विष्णुगुप्त-महाराजङ्गं पृथ्वीमति-महादेविगं भगदत्तं श्रीदत्तनेम्ब तनयरागे। व ॥ भगदत्ताङ्गे कलिङ्ग-देशमं कुडलातर्नु कलिङ्ग-देशमनाडु कलिङ्ग-गङ्गानागि सुखदिनिरे। (य) इत्तलुदात्त-यशो-निधि । मत्त-द्विपमं समस्त-राज्यमुमं । श्रीदत्त-नृपाङ्गित्तं भू-। पोत्तमनेनिसिई विष्णुगुप्त-नरेन्द्रम् ।। अन्तु श्रीदत्तनिन्दित्तलानेयुण्डिगे सलुत्तमिरे । प्रियबन्धु-वर्मनुदयिसि । नयदिन्दं सकळ-धात्रियं पालिसिदम् । भय-लोभ-दुर्लभं ल- । क्ष्मी-युवति-मुखाब्ज-षण्ड-मण्डित-हासम् ॥ • अन्ता-प्रियबन्धु सुखदिं राज्यं गेय्युत्तमिरे तत्-समयदोळु पार्श्व-मट्टार कग्र्गे केवळज्ञानोत्पत्तियागे सौधर्मेन्द्र बन्दु केवळि-पूजेयं माडे प्रिय
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy