SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ RE जैन - शिलालेख संग्रह ५३ दरम्। संभूयेदमकारयन्गुरुशिरः संचारिकेत्वेव (ब) रप्रांतेनोच्छलतेव वायुविहतेर्घामादिश[त्पश्य-] ५४ ताम् ॥ ० ॥ अथैतस्य जिनेश्वर मंदिरस्य निष्पादनपूजनसंस्काराय कालान्तरस्फुटितत्रुटितप्रतीका ५५ राय च महाराजाधिराज श्रीविक्रमसिंहः खपुण्यरासे (शे) रप्रतिहतप्रसरं परमोपचयं चेतसि [[न] धाय ५६ गोणीं प्रति विशोषकं गोधूमगोणीचतुष्टयवापयोग्यक्षेत्रं च महा[चक्र ] ग्रामभूमौ रजक द्रहपू ५७ दिग्भागवाटिकां वापीसमन्वितां । प्रदीप मुनिजनशरीराभ्यंजनार्थं करघटिकाद्वयं च दत्तवान् । तच्चाचं५८ द्रार्क महाराजाधिराजश्रीविक्रमसिंहोपरोधेन । "व (ब) हुभिर्व्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य य ५९ स्य यदा भूमिस्तस्य तस्य तदा फल " मिति स्मृतिवचनानिजमपि श्रेयः प्रयोजनं मन्यमानैः सकलैरपि ६० भाविभिर्भूमिपाल: प्रतिपालनीयमिति ॥ ० ॥ लिलेखोदयराजो यां प्रस (श) स्ति शुद्धधीरिमाम् । उत्कीर्णवा६१ न् शिलाकूटस्तील्हणस्तां सदक्षराम् ॥ संवत् १९४५ भाद्रपदसुदि ३ सोमदिने || मङ्गलं महाश्रीः || [ यह शिलालेख सन् १८६६ में कप्तान डब्ल्यू. भार. मैलबिलीको दुबकुडके एक मन्दिरके भग्नावशेष में मिला था । इस लेखमें कुल ६१ पंक्तियाँ हैं । ५४-६१ की पंक्तियोंको छोड़कर शेष लेख श्लोकोंमें हैं । इसको प्रशस्ति ( पंक्तियाँ ४७ और ६० ) कहा है । इसको बिजयकीर्ति (पं. ४६ ) ने बनाया, उदयराजने ( पं. ६०) लिखा और उत्कीर्ण करनेवाला
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy