SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ २९५ हुम्मचके लेख व ॥ अन्तेनिसि राय-राचमल्छ-देवङ्गे गुरुगळेनिसिद कनकसेनभट्टारकरवर शिष्यर् शब्दानुशासनक्के प्रक्रियेयेन्दु रूपसिद्धियं माडिद दयापाळदेवरु पुष्पषेण-सिद्धान्त-देवरम् ॥ वृ॥ अळवे दिग्-दन्ति-दन्तं बरमेसेदुदु सद्-गद्य-पद्योक्तिविद्या बलवे सर्वज्ञ-कल्पं बिरुदनुग्वुिदिन्नन्य-वादीन्द्रनिं चावळिसल् वेडोहो पत्रं गुडदिरेदळळिर बेन्द्रपं पेळ्बोडिन्निन्न् । अळवल्लं वादिराजं पर-मत-कुभृत् आभीळ-बाग-वज्र-पातम् ॥ व ॥ इन्तेनिमिद पट्-तर्क-षण्मुखनुं जगदेकमल्ल-वादियुमेनिसिद वादिराज-देवरं ॥ रक्कस-गङ्ग-पेनिडिगळ चट्टल-देविय बीरदेवन ननि-शान्तरन गुरुगळेनिसिद ॥ व ॥ यद्विद्या-तपसोः प्रशस्तमुभयं श्री-हेमसेने मुनौ प्रा......."चिराभियोग-विधिना नीतं परामुन्नतिम् । प्रायश्श्रीविजयेश-देव सकलं तत्त्वाधिकायां स्थिते संक्रान्ते कथमन्यथा........... दृक् तपः॥ शास्त्रं बुधानामुपसेव्.... यं दातुकामं यत एव दाता । ततोपि हि श्रीविजयेति-नाम्ना पारेण वा पण्डित-पारिजातः ॥ व ॥ एनिसिद श्री-विजय-भट्टारकरुमवर शिष्यर् चोळ....... शान्तादेवर गुणसेन-देवर दयापाल-देवर कमळभद्र-देवरजितसेनपण्डित-देवर श्रेयांस-पण्डितरन्तवरायुर्बी-तिळकमेनिसिद पश्चक्टवसदिय शक-वर्ष ९९९ नेय पिङ्गळ-संवत्सरद जेष्ठ शुद्ध-बिदिगेबृहस्पतिवारदन्दु प्रतिष्टेयं माडिया-बसदिय खण्डस्फुटित-जीर्णोद्धारण
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy