SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ हुम्मचका लेख . २७९ गुर-वाराशियोन्तु पोलिपुदो पेळ् सम्यक्त्व-बाराशियम् ॥ सिरिगावासमनेक-रत्न-निचयोत्पत्त्याश्रयं भीरु-र- । क्ष-रतं चन्द्र-कळा-प्रवर्द्धन मुदं पीयूष-पिण्डास्पदम् । वर-वेळा-वळयामृतं समतेयिं वारासि पोल्तुं मनो- । हर-दानत्वदिनेय्दे पोलदे वलं सम्यक्त्व-बाराशियम् ॥ पट्टण-खामिय मग मल्लं बरेदम् । (पूर्वमुख ) जडलं बाळकरुं बुध-प्रकरमुं तत्त्वार्थमं कल्तघम् । किडे सम्यक्त्वमनेब्दि सप्त-परम-स्ता(स्था)नाप्तियं निश्चयम् । पडेयल् माडिदरोप्पे ........."तत्वार्थसूत्रके क- । न्नडदिं वृत्तियनेल्लिगं नेगळ्पिनं सिद्धान्त रत्नाकर ।। कन्तु-दर्प-हरं जिनं तनगाप्तनाळ्दनवार्य-वि- । क्रान्तनोळ्गलि वीर-शान्तरनम्मणं गुणि तन्दे दिग्-। दन्ति-वर्तित-कीर्तिगळ् गुरुगळ् दिवाकरणन्दि-सि-। द्धान्त-देवरेनल्के पट्टण-सामिनोकने सन्नुतम् ॥ स्नानं पञ्चामृताख्यं पटु-पटह-रणं झल्लरी-शब्दरम्यम् पूजां पुष्पाभिरामं मळयज-पयसा लेपनं दिव्य-धूपम् । नित्यं कृत्वा जिनानां सकळ-जन-दया-जीव-रक्षान-दानम् पोम्बुर्हित्-प्रतिष्ठा तव भवति परं लोक-विद्या-विवेकः ॥ दारिद्य-लोभ-मद-भय-नाशकरं एकमेव तत्क्षणतः । पञ्चाक्षरमिदं मन्नं पट्टण-सामि ते जप-विबुधम् ॥ पुसि नुडिव चपल-वित्तियोळ् । असदळमेसगुव पराङ्गना-सङ्गतिगा। टिसुव तवगिल्लदोळ्पम् ।
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy