SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ फलुम्बुम्बरुका लेख श्रीपतिर्विक्रमेणाद्यो दुर्जयाद्बलितो हृतां अष्टादशसमाः कुब्ज - विष्णुजिष्णुर्महीमपालयत् 1 (11) तदात्मजो जयसिंहस्त्रयस्त्रिंशतं [1] तद दूसरा पत्र; प्रथम ओर नजेन्द्रराज - नन्दनो विष्णुवर्धनो नव । तत्सूनुर्भङ्गी-युवराजः पश्ञ्चविंशतिं । तत्पुत्रो जयसिंहस्त्रयोदश ॥ तस्य द्वैमातुरानुजः कोकिलिः षण्मासान् [I] तस्य ज्येष्ठो भ्राता विष्णुवर्द्धनस्तमुच्चाव्य सप्तत्रिंशतम् । तसुतो विजयादित्यभट्टारकोऽष्टादश । तत्सुतो विष्णुवर्द्धनः षट्त्रिंशतं । तत्सुतो नरेन्द्र मृगराजरसाष्टचत्वारिंशतं । तत्पुत्रः व. लि-विष्णुवर्द्धनोऽध्यर्द्ध-वर्ष [II] तःसुतो गुणग- विजयादित्यश्चतुश्चत्वारिं शतं । अथवा । सुतस्तस्य ज्येष्टो गुणग· विजयादित्य-पतिरंककारस्साक्षादूवल्लभनृप - समभ्यश्चितभुजः प्रधानः शूराणामपि सुभट दूसरा पत्र दूसरी तरफ चूडामणिरसौ चतस्रश्वत्वारिंशतिमपि समा भूमिमभुनक् ॥ तद्भ्रातुर्युवराजस्य विक्रमादित्यभूपतेः । शत्रुवित्रासकृत्पुत्रो दानी कानीनसन्निभः ॥ जित्वा संयति कृष्णवल्लभमहादण्डं सदायादकन् (!) दत्वा देव-मुनि- द्विजातितनयो धर्मार्थमर्त्यम्मुहुः । कृत्वा राज्यम[क]ण्टकन्निरुपर्म संवृद्धमृद्धप्रजं भीमो भूपतिरम्बभुंक्त भुषनं न्यायात् समाविशतं ॥
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy