SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३६४ ] [ * जैन निबन्ध रत्नावली भाग २ ते हरमोहविलाशुद्धविमिश्रितता स्त्रिधा भिद्यते कप्रक्रमते तरा त्रिकरण सवेगवैराग्यवान् सशुद्धासुदयावलेरूपरिजा कुर्वन् मूहूर्त स्थितिम् ।।१।। मिथ्यात्वं परतस्तत परिणतेहेतो स्त्रिधा भिद्यते शुद्धाशुद्धविमिश्रित प्रदलनादुभेदैर्यथा कोद्रवा.। ते दृम्मोहविकल्पना स्त्रिगणनाश्चारित्रमोहस्य ये। प्राग्भेदै. सहिताश्चतुभिरुदितास्ते सप्त दृग्घातिन ॥२१॥ यत्तषा प्रशमात् तदोपशमिक सम्यक्त्वमत्रान्तरे प्रक्षीणेषु च तेषु सप्तसु भवेत् तदर्शन क्षायिकम् । शुद्धश्चेदुदय गत प्रशमिता शेषास्तथैव स्थिता. __कर्माशा. षडुदीरित मुनिवरैस्तन्नामतो वेदकम् ॥३॥ रत्नाना गणनासु यान्ति गणनां प्रागेव यान्युज्ज्वला न्यत्राऽऽशानिचयै भवन्ति सहिता ये सयता. केचन मुक्ता स्यु सुखधाम यश्चविभवा यैरेव सलक्षिता. सम्यक्त्वानिविभाति तानि सुबृहन्मूल्यानि रत्नानि वा ॥४॥ भीमाऽनेक भवप्रपञ्चविपिना नि सर्पण सार्थवान् नाना दुख महासमुद्र भयतो निस्तारणे नौरिव सान्द्राऽज्ञानतम समूहदलने भास्वानिवाऽभ्युत्थित सम्यक्त्वत्रितय नमामि तदह तस्यैव संशुद्धये ॥५।। त्रैकाल्यं द्रव्यषट्क नवपदसहित जीवषट्काय-लेश्या. पञ्चाऽन्ये चाऽस्तिकाया. व्रत-समिति-गति-ज्ञान-चारित्र-भेदाः इत्येतन्मोक्षमूल त्रिभुवनमाहितै प्रोक्तमहभिरीशै प्रत्येति श्रद्दधाति स्पृशति च मतिमान् य सवैशुद्धदृष्टि ॥६॥
SR No.010107
Book TitleJain Nibandh Ratnavali 02
Original Sutra AuthorN/A
AuthorMilapchand Katariya
PublisherBharatiya Digambar Jain Sahitya
Publication Year1990
Total Pages685
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy