SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ यशोधrafta शुद्धज्ञानमया जरादिरहिताः सिद्धा भवन्तु श्रियै भव्यानां सुखकारिणो जिनवराः सन्तुतितौ भूभुजाम् ॥ श्राचार्या वितरन्तु मंगलविधिं सर्वप्रदानां सदा सम्यक्साधुपदाधिरूदपतयः प्रीणंतु सङ्घ चिरम् ॥११॥ इतिबुधवीरुविरचित-पद्मावतिपुरवाल पण्डित श्रीजिनदासनामाङ्कितवृहसिद्धचक्र पूजा समाप्ता । १७१. यशोधरचरित्र ( भ० ज्ञानकीर्ति ) आदिभागः- २२३ श्रीमन्नाभिसुतो जीयाज्जिनो विजितदुर्नयः । मङ्गलार्थं तो वस्तु ( वोsस्तु ) सर्वदा मंगलप्रदः ॥ १ ॥ नाग देवं मुनिसुव्रताख्यं मुनिवतैर्भूषितभव्यदेहम् । सुरेन्द्रराजेन्द्र किरीटकोटि रत्नप्रभालीढपदारविन्दम् ||२|| श्रीवद्धमानं प्रणमामि नित्यं, श्रीबद्ध मानं मुनिवृन्दवन्द्यम् । धर्माम्बुवषैः परिपुष्टनीति भव्यासुभृत्शस्यसमूहमीशम् ॥३॥ शेषान् जिनान् धर्मसुतीर्थनाथान् वंदे सदा मंगलदानदक्षान् । कैवल्यदीपेन विलोकितार्थान् विभून् विमुक्तेः पथसार्थवाहान् ॥४॥ सर्वज्ञवक्राब्जविनिर्गतां तां जैनेश्वरीं वाचमहं स्तवीमि । सदंगपूर्वादिस्वरूपगात्रीमज्ञानदुर्भ्रान्तरविप्रकाशाम् ॥५॥ श्रीगौतमादेर्गणस्य पादान् स्तुवे सदाऽहं दृढभक्तिचित्तः । नमन्मुनिवृन्दनिवन्द्यमानानपारजन्माम्बुधिपोततुल्यान ॥ ६ ॥ उमादिकस्वातिमशेषतत्त्वं सूत्रार्थकारं कविसृष्टिकारं । प्रत्येकबुद्धाख्यगणेशकति स्वान्तां प्रकुर्वन्तमुपैमि भक्त्या ॥७॥ समंतभद्रं कविराजमेकं वादीभसिंहं वरपूज्यपादम् । भट्टाकलंक जित - बौद्धवादं प्रभादिचन्द्र सुकवि प्रचन्दे ||८||
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy