SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ २२० जैनग्रन्थ-प्रशस्तिसंग्रह १६७. छन्दोनुशासनवृति: ( कवि वाग्भट ) आदिभागः प्रणिपत्य प्रभु नाभिसंभवं भक्तिनिर्भरः । विवृणोमि स्त्रयमहं निजं छंदोनुशासनम् ॥१॥ ग्रंथारंभे शिष्टसमयप्रतिपालनाय अभिधेय -सम्बन्ध-प्रयोजनप्रतिपादनाय च ग्रंथकार इष्टाधिकृतदेवतानमस्कारपूर्वकमुपक्रमते । तद्यथाविभुं नाभेयमानस्य छंदसामनुशासनम । श्रीमन्नमकुमारस्यात्मजोहं वच्मि वाग्भटः ||२|| (१) संज्ञाध्याय (२) समवृत्ताख्य पुरुषोत्तमराह प्रभो ! कस्य नहि प्रमदं ददाति सद्यः । वितता तव चैत्यरद्धतिर्वात चलध्वज मालधारिणी ॥१३॥ (३) श्रसमवृताव्य ( ४ ) मात्रापमक x x x (५) मात्राच्छंद । अन्तभाग- इति महाकविश्रीवाग्भटविरचितायां वाग्भटाभिधानकंदोवृत्तौ मात्रा - छंदोऽध्यायः पंचमः । नव्यानेक महाप्रबन्धरच नाचातुर्यविस्फूर्जित स्फारोदारयशः प्रचारसततव्या की विश्वत्रयः । श्रीमन्नेमिकुमार सूनुरखिलप्रज्ञालुचूड़ामणिछंदः शास्त्रमिदं चकार सुधियामानंदकृद् वाग्भटः ॥ संपूर्णचेदं श्रीवाग्भटकृतं छंदोनुशासनमिति ॥ - (पाटन भंडारप्रति ) १६८. पराणवतिक्षेत्रपालपूजा ( विश्वसेनमुनि ) आदिभागः वंदेहं सन्मति देवं सन्मति मतिदायकम् । 9 क्षेत्रपाल विधिं वच्ये भव्यानां विघ्नहानये ॥१॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy