SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ त्रैलोक्यदीपक २०३ शयवशेनोपदयितुकामो निर्विघ्नतः शास्त्रपरिसमाप्त्यादिकं फलमभिवषनिष्टदेवताविशेषं शास्त्रस्यादौ नमस्कुर्वन्नाहअनभागः--- इति श्रीप्रभाचन्द्रदवविरचिते प्रवचनसारसरोजभास्करे शुभोपयोगाधिकारः समासः ॥ १३६. त्रैलोक्यदीपक ( वामदेव ) आदिभागः वन्दे देवेन्द्रवृन्दाय नाभेयं जिनभास्करं । येन ज्ञानांशुभिनित्यं लोकालोको प्रकाशितौ ॥१॥ संस्तवीमि क्रमद्वन्द्व शेषानां तु जिनेशिनाम् । यद ज्ञानाम्भोधिमध्यस्थं त्रैलोक्यं पद्मसंनिभम् ॥२॥ विदधातु मम प्रज्ञा जैनशास्त्रावबोधिनीम् । श्रीमजिनमुखाम्भोज-निर्गता श्रुतदेवता ॥३॥ सिद्धान्तवारिधेश्चन्द्र नेमिचन्द्रं नमाम्यहं । यस्य प्रसादतो विश्वं हस्तस्थामलकोपमम् ॥४॥ विभाति विशदाकीर्तिर्यस्य त्रैलोक्यवर्तिनी । नमस्तस्मै मुनीन्द्राय श्रीमत्त्रैलोक्यकीर्तये ॥शा धाकरः सर्वविद्यानां धर्ममार्ग-दिवाकरः । धाकर इति ख्यातः स मुनिः श्रूयते मया ॥६॥ वीर-व्यादिसेनस्य मिथ्यात्वारि संह (ह ?) तौ। अतोऽसौ वीरसेनाख्यो जीयादागम-पारग. ॥७॥ पुरपाटवंश-भूषण-जोमन तनयस्य नेमिसेनस्य । अभ्यर्थनयाऽऽरब्धो ग्रंथोऽयं भव्यबोधाय ॥८॥ अथ पञ्चगुरूवत्वा वये संस्कृतभाषया । त्रैलोक्यसारमालोक्य ग्रन्थं त्रैलोक्यदीपकम् ॥६॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy