SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ १५० जैनग्रन्थ- प्रशस्तिसंग्रह तत्पट्टे किल शास्त्रज्ञो विद्याभूषणसूरिराट् । योऽभवत्परमार्थेन प्रसिद्धोऽवनिमंडले ||६१ ॥ तत्पट्टाचलभास्करो गुणनिधिः शास्त्राब्धिपारंगतः श्रीश्रीभूषण एव गौतमनिभो गच्छाधिराजः कविस्तत्पट्टे किल चंद्रकीर्तिमुनिपो भट्टारकाधीश्वरस्तेनेद रचित पुराणमतुलं नाभेयदेवस्य वै ॥ ६२ ॥ पुराणं वृषभेशस्य पवित्रं पापनाशन । सज्जनान् प्रतिबोधाय निर्मितं चंद्रकीर्तिना || ६३ ॥ इति श्रीत्रिभुवनैकचूडामणिश्रीमद्वृषभदेवपुराणे भट्टारक श्रीश्रीभूषणपादपद्म- मधुकरायमान - भट्टारकी चद्र कीर्तिप्रणीते वृषभदेव - निर्वाग्रगमनो नाम पंचविशतिपर्व ॥ समाप्तमिदं ॥ [ बम्बई ऐ० प० स० भ० प्रति १२२. सुभग सुलोचना - चरित ( भ० वादिचन्द्र ) श्रदिभाग : प्रणम्य शिरसाऽर्हन्तं स्फूर्जतं ज्ञानतेजसम् । संचिताखिल- पापौघध्वान्तध्वसेककारणम् ||१|| अन्तभाग : विहाय पदकाठिन्यं सुगमैर्वचनोत्करैः । चकार चरितं साध्व्या वादिचन्दोऽल्पमेधसा ||२|| स्वस्ति [श्री] मूलसंघेऽस्मिन् पद्मनन्दीनमाश्रिताः । ते प्रपश्यन्ति सर्वान् [वै] किमत्राश्वर्यमद्भुतम् ॥३॥ देवेन्द्रस्त्वद्यशः पेतुः करैः धृत्वास्ववकीम् (?) | देवेन्द्रकीर्ति ते वन्दे [द]मितानंगसद्बलम् ||४|| विद्यानंदो हि शिष्याणा यत्पुरः पठतापुर (१) । नममि त्रिशुध्या तं ध्यानं दिनश्वमाश्वरम् (?) ||५||
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy