SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ १४७ कामचाण्डालोकल्प-प्रशस्ति १४. १७. सरस्वती(भारती)कल्प ( मल्लिषेणसूरि) श्रादिभाग: जगदीशजिनं देवमभिवन्द्याभिनन्दनं(शंकर)। पक्ष्ये सरस्वतीकल्पं समासाद(सेना)ल्पमेधसान्(म्) ॥९॥ अभयज्ञानमुद्राक्षमालापुरतकधारिणी। त्रिनेत्रा पातु मां वाणी जटाबालेन्दुमण्डिता ॥२॥ लब्धवाणीप्रसादेन मल्लिषेणेन सूरिणा । रच्यते भारतीकल्पः स्वल्पजाप्य-फलप्रदः ॥३॥ अन्तभाग: वापतेर्वादिवेतालादभयेन्दोश्च पद्मलात् । श्रीमल्लिषेणयोगींद्रादेशाद्विद्या समागता ||६|| कृतिना मल्लिषेणेन श्रीषेणस्य च सूनुना । रचितो भारतीकल्पः शिष्टलोकमनोहरः ॥६६॥ सूर्याचन्द्रमसौ यावन्मेदिनी भूधराणवाः। तावत्सरस्वतीकल्पः स्थेयाच्चेतसि धीमताम् ।।९७|| इत्युभयभाषाकविशेषर-श्रीमल्लिषेणसूरिविरचितः श्रीभारतीकल्पः समाप्तः। १८. कामचाण्डालीकल्प ( मल्लिषेणहि) मादिभाग: श्रीवीरं जिनमानम्य खडित-स्मर-सायकम् । वयेहं कामचाण्डालीकल्पमिष्टफलप्रदम् ॥१॥ भूषिताभरणैः सर्वैर्मुक्तकेशा निरम्बरा । पातु मा कामचाण्डाली कृष्णवर्णा चतुर्भुजा ।।२।।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy