SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ वर्णाचलमाहात्म्य - प्रशस्ति लोके यस्य प्रसादादजनि मुनिजनस्तत्पुराणार्थ वे दी यस्याशास्तंभ मूर्धान्यतिविमलयशः श्रीवितानो निबद्धः । कालास्तायेन पौराणिककविवृषभा द्योतितास्तत्पुराणव्याख्यानाद्बप्पनंदिप्रथितगुणगणस्तम्य किं वण्यतेऽत्र ॥४॥ शिष्यस्तस्येन्द्र नंदिर्विमलगुणगणोद्दामधामाभिरामः प्रज्ञा- तीक्ष्णास्त्रधारा - विदलितबहलाऽज्ञानवल्लीवितानः । जैने सिद्धान्तवा विमलित हृदयस्तेन सद्गधतोय ( ग्रंथतोऽयं ) लाचार्योदितार्थो व्यरचि निरूपमो ज्वालिनीमंत्रवादः ||५|| शतस्यैकषष्ठि(८६१) प्रमाण शकवत्स रेष्वतीतेषु । श्रीमान्यखेट कटके पर्वण्यक्ष [य] तृतीयायाम् ||६|| शतदल सहितचतुःशतपरिमाणग्रंथरचनया युक्त । श्रीकृष्णराजराज्ये समासमेतन्मतं देव्याः ||७|| (नोट - अन्तका पद्य बम्बई सरस्वतोभवनकी प्रतिम न होकर कारजा की प्रतिमे पाया जाता है | ) ६२. स्वर्णाचलमाहात्म्य ( दीक्षित देवदत्त ) श्रादिभाग : १३६ श्रीमोक्षसिद्धि-समवाप्ति-निदानमेकं शैलान्वयाम्बुजवन - प्रतिबोध - भानुं । ध्यानात्समस्तकल्लुपाबुधिकुंभजातं वंदे सुवर्णमयमुच्च सुवर्णशैलं ॥१॥ अन्तभाग: श्रीमच्छीमूतसंघेऽस्मिन् बलात्कारगणे तथा । कुन्दकुन्दाभिधाचार्यान्वये विश्वप्रदीपिते || ४३ ॥ नन्द्याम्नाये बभूव श्रीभट्टारकपदस्थितः । जगभूषरण देवोऽभूज्नगभूषणमर्थतः ||४४ || यस्य वागमला नूनं धर्मशास्त्र- प्रकाशिका | गगेव पठता नून पुनाति मुखपकजं ||४५||
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy