SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ जैनग्रन्थ-प्रशस्तिसंग्रह धर्मामृताम्बुभृत्मूक्तनरो विहारी । जैनो मुनिर्जयतु भव्यजनोपकारी ॥१९॥ श्रासीत्तत्प्रियशिष्यः कामक्रोधादिदोषरिपुविजयी। श्रीपुष्पसेननामा मुनीश्वरः कोविदैकगुरुः ॥२०॥ श्रीमूलसंघ-भव्याब्ज-मानुमान् विदुषा पतिः । पुष्पसेनार्यवर्योऽभूत्परमागमपारगः ॥२१॥ यश्चार्वाकानजैषीत् सुगत-कणभुजोर्वाक्यभगीरभाक्षीदक्ष्यपीदक्षपादोदितमतमतनीतपारमर्षापकर्ष(१)। शोभा प्राभाकरी तामपहृतविमता भाट्ट-विद्या मनीषी देवोऽसौ पुष्पसेनो जगति विजयते वर्धिताहन्मतश्रीः ॥२२॥ तच्छिष्योऽन्यमतान्धकारमथनः स्यादादतेजोनिधिः साक्षादाधवपाण्डवीयकविताकान्तारमूदात्मनाम् । व्याख्यानाशुचयैः प्रकाशितपदन्यासो विनेयात्मना स्वान्ताम्भोजविकाशको विजयते श्रीपुष्पसेनार्यमान् ॥२३॥ श्रीमद्धर्मे गुणाना गणमिह दयया सम्यगारोप्य रूढो बाह्यान्तस्सत्तपोऽश्व व्रतनियमरथ मागणौघेर्गणाकैः । लक्षीकुर्वन् न लक्ष्य मनसिजमजयन् मोक्षसदानचित्त स्त्रैलोक्यं शासितारं जयति जिनमुनिः पुष्पसेनः सधर्मा ॥२४॥ पुष्पसेनमुनि ति भीमसेनइवाऽपरः। वृहत्याग-दया-युक्तो दुःशासनमदापहः ॥२५॥ वाणस्तपो धनुर्धर्मो गुणा नामावलिगण. । पुष्पसेनमुनिर्धन्वी शरव्य पुष्पकेतन ॥२६॥ त पुष्पसेनदेवं कलिकालगणेश्वरं सदा वन्दे। यस्य पदपद्मसेवा विबुधाना भवति कामदुधा ॥रणा तदीयशिष्योऽजनि दाक्षिणात्यः श्रीमाद्विजन्मा भिषजावरिष्ठः । जिनेन्द्रपादाम्बुरुहेकभक्तः सागारधर्मः करुणाकराख्यः ॥२८॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy