SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १०५ द्रौपदीप्रबन्ध-प्रशस्ति भास्यते हरिवंशादिश्रीशिखामणये नमः। द्वाविशत्तीर्थसच्चक्रनेमयेऽरिष्टनेमये ॥४॥ त्रिहीननवकोटीना मुनीनां पादपंकजान् । स्मरामि स्मरजेतृणा तातृणा भववारिधी ॥५॥ गौतमः श्रीसुधर्मा च जंब्वाख्यो मुनिपुङ्गवाः। त्रयः केवलिनः पूज्या नित्यं नः सन्तु सिद्धये ॥६॥ सृष्टिः(ष्टे:) समयसारस्य को सूरिपदेश्वरः। श्रीमते(?) कुंदकुंदाख्यस्तनुते मे दुरामतिः(१) ॥७॥ समन्तभद्रो भद्रार्थो मातु भारतभूषणः । देवागमेन येनाऽत्र व्यक्तो देवागमः कृतः ॥८॥* यथा मूको विवक्षुः सन् याति हास्यं जगत्रये । तथा शास्त्रं विवतुः सन् लोकेऽहं हास्यभाजनम् ॥६॥ यथा जिगिमिषुः पंगुः मेरुमूर्द्धानमुन्नतं । विहस्यते जनैः शास्त्रं चिकीर्षुश्चाहमंजसा ॥१०॥ अन्तभाग : द्वाविंशतिसमुद्रायुः अप्रवीचारसत्सुखं । कथिता जिनसेनेन द्रौपदीयप्रबधके ॥६॥ वक्ता श्रोता प्रबन्धो शीलसंयुक्तभाग्यः । जिनकथितसुमार्गः क्रियते(?) भव्यराशिः। (...) द्रौपद्याल्पचरित्रमेतदमिह (ह) पिंडीकृतामासनैः(१) चतुर्विशति पंचशतानि गदिता सूरिस्य(?)जिनसेनवा(१) ॥६५॥ • भ० शुभचन्द्रके पाण्डवपुराण की प्रशस्तिमे भी यही श्लोक पाया नाता है (पृ. ४८)। और इस ग्रन्थके कर्ता जिनसेन कौनसे जिनसेन हैं तथा कब हुए है, यह अमी निर्णीत नहीं। आदिपुराण तथा हरिवंशपुराणके कर्ता जिनसेनकी तो यह कृति मालूम नहीं होती।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy