SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ६६ जैन ग्रन्थ- प्रशस्तिसंग्रह श्रीगुर्जरे सौर्यपुरे विशाले वर्णाश्रये वर्णविवर्णनीये । इदं चरित्रं कृतमेव भक्त्या श्रीचद्रनाथालयमाश्रुल या (१) ॥१०५॥ काष्ठासंघमहाल्लोके भाति भूवलये सदा । श्रीनंदीतटनामा को विद्यागरणगुणाबुधिः ||१०६॥ तद्रच्छे रामसेनो नुन्नेमिसेनो महामुनिः । तथा श्रीलक्ष्मसेनश्च धर्मसेनो महायतिः ॥ १०७ ॥ विमल सेनसूरिश्व विशालकीर्तिः कीर्तिभृत् । विश्वसेनसरीद्रो द्विद्याभूपणनामभाक् ||१०८ ॥ तत्वबोधनं मानुः श्रीभूपशा सूरीश्वरः । जीयाज्जैनरतो धीमान चारित्राचणे रतः ॥ १०६ ॥ श्रीविक्रमार्व समयागतपोडशार्के मत्गुदराकृतिवरे शुभवारे वै । बर्षे कृतं सुग्वकरं मुपुराणमेतत पंचाशदुत्तरमुमतयुते ( १६५७) वरेण्ये ||११० पौषमासे तथा शुक्ल पक्षे च तृतिया दिने । रविवारे शुभे योगे चरित निर्मित मया ॥ १११ ॥ अस्य ग्रथस्य विज्ञेयाः श्लोका: पिडीकृतास्तथा । महायुताः सर्वे वराः सप्तशतान्विताः (६७०० ) ||११२ ॥ श्लोककाव्यान्यपि सर्वे ज्ञेयानि लेखकैस्तथा । यत्र भ्रातिर्न कर्तव्या ग्रन्थामे च विचक्षणैः ॥ ११३ ॥ श्रीभूषणेन शुद्धेन निर्मितं चरित वर । पांडवानां सुपुण्याना सदा मागल्यकारिणाम् ||११४|| पांडवानां पुराण हि नानाशब्दार्थ पूरितं । जगत्यस्मिन विरजीयात् पवित्र मौग्व्यकारकं ||११५ ॥ इति श्रीपादत्रपुरा भारतनाम्नि भट्टारक श्रीविद्याभूषण- तत्पट्टाभरणरिश्रीश्री भूपाविरचितं पाडवोपसर्ग - केवलोत्पत्ति-मुक्तिगमन - सर्वार्थसिद्धिग मन-नेमिनाथमुक्तिगमन वर्णन नाम पंचविशतिपर्व ॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy