SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ब्छ जैन ग्रन्थ- प्रशस्तिसंग्रह श्री भूपतेरनुचरो मघनो विवेकी शृङ्गारभावघनसागररागसारं । काव्यं विचित्रपरमाद्भुतवर्ण - गुम्फ सलेख्य कोविदजनाय ददौ सुवृत्तं ||६|| • माणिक्येन लिखितं । सं० १५६६ वर्षे फाल्गुणसुदि ६ गुरौ । [ कारंजा प्रति ६२. त्रिपंचाशत्क्रियात्रतोद्यापन ( भ० देवेन्द्रकीर्ति ) आदिभाग : श्री देवेन्द्र फणीन्द्रवृन्दविनुतं नत्वा जिनं सन्मति हारासार तुषारगौरतनुभां श्रीशारदां शारदाम् । वदित्वा गुणधारिणो मुनिगणान् श्रीगौतमादीन् ब्रुवे त्रिः पंचाशदभिक्रियाव्रतविशिष्टोद्यापनाचविधिः ॥ चन्द्रोपकैः शोभितपुष्पमालाजालं लसत्तोरणमुत्पताकं । यो वारकाद्यैः सहितं हिताय विधाय जैनालय मंडपं सत् ॥ यूजोपचारं प्रचुरं पवित्रं पवित्रचित्तः श्रित नीतिवित्तः । लावा गृही वाऽथ महोत्सवेन भव्यैर्युतश्चैत्यगृहं समेति ॥ X X X X साहं बीजपयोजमध्यममलं कृत्वा शुभ मंडलं । त्रिःपंचाशदभीष्टकोष्टकयुतं सत्पंचवणैर्वरैः || वृणैः रत्नभवै रर(१) कमलसच्छुभ्रवासो युगैः सुस्नाताचितभूषितैर्जिनमहः प्रारभ्यते पंडितैः । अन्तभाग: भव्याऽग्रवालसुकुलोत्पल पूर्णचन्द्र श्रीराजमान्य - सुमहत्तर नाथनाम्नः । श्राद्धक्रियामहविधिः सदनुग्रहेण देवेन्द्रनामकविना विहितः श्रियैः स्यात् ॥ पद्मावद्धरणीधराढ्यविभवः श्रीविक्रम स्वीकृतः । भ्राजत्सम्भवविप्रराजविबुधो देवेन्द्रपूज्यस्य (व)यः ॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy