SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ जैनग्रन्थ-प्रशस्तिसग्रह श्रीमद्देवगिरी मनोहरपुरे श्रीपार्श्वनाथालये वर्षेब्धीपुरसैकमेय(१६५४) इह वै श्रीविक्रमाकेस(श्व)रे । सप्तम्या गुरुवामरे श्रवणभे वैशाखमासे मिते पार्वाधीशपुगणमुत्तममिद पर्याप्तमेवोत्तरम् ।। यावद्धरामेरुकुलाचलेन्द्रमन्दाकिनीमुख्यपदार्थवर्गाः। तिष्ठतु तावत्परम पुगणं नन्द्यादिदं पाव जिनेश्वरस्य ।। द्वमले तथा ममशतीपंचदशोत्तरे(२७१५) । अत्यंव ग्रन्थराजन्य मानमुक्तं कवीशिनः ।। इति श्रीत्रिजगदेकचूडामणि श्रीपार्श्वनाथपुगणे श्रीचन्द्रकीत्याचार्यप्रणीते भगन्निर्वाण कल्याणकव्यावणना नाम पचदशः सग। समाप्तश्चाय ग्रन्थः। ६०. छन्दोनुशासन ( जयकीर्ति ) आदिभाग: श्रीवर्धमानमानम्य छन्दमा पूर्वमक्षरं । लक्ष्यलक्षण्मावीक्ष्य वक्ष्ये छन्दानुशासनं ।।१।। छन्दःशास्त्रं हि तद्विवतीः काव्यसागरं । छन्दो भाग्याश्रय सर्वे न किचिछन्दमो विना ।।२।। अन्सभाग: माण्डव्य-पिंगल-जनाश्रय-संतवाख्यश्रीपूज्यपाद-जयदेव-बुधादिकानाम् । छन्दासि वीक्ष्य विविधानपि सत्प्रयोगान् छन्दोऽनुशासनमिदं जयकीर्तिनोक्तं ॥ इति जयकीर्तिकृतौ छन्दोनुशासन' ....... ' सम्बत् ११६२ असादसुदि १० शनो लिखितमिदमिति । [ जैसलमेर प्रति
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy