SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ षट्चतुर्थ व• जिनार्चन - प्रशस्ति O ८१ ५८. षट्चतुर्थ वर्त्तमान- जिनार्चन ( प ० शिवाभिराम ) आदिभाग :-- अथ षट्चतुर्थवर्तमानजिनाचैनं समुदीरयामः । यशः समानंदति विष्टपत्रयं यदुग्रतेजः प्रसरत्प्रभाभिरं । नरेडिव प्रस्खलिताहितयतेजिनेशिनस्तं हृदयेऽनिश दधे ||१|| अन्तभाग: भवति मन्मथारातिभक्तो नृपनिक शिरोरुमौलिरत्नप्रभाः । पदवनिपसूनुर्यः शिवार रामनाम्ना व्यरचि जिनवराचवृत्तरत्नप्रभार्केः॥११॥ परममुखविचित्र शुद्धसद्भावजात गुणगणितविनाश कम कातारदाव । विभय विभवसारं शुद्ध जीवावतार जिनवर पदभक्तेर्यातु भक्त्यास्पदं भोः ॥ १२ ॥ भवतु विभवभूरिक्ति काताचकाना भवतु विभवभूरिस्तद्रना नदिताना । भवतु विभवभूरिः सद्गुरूगा जनाना भवतु विभवभूरिः सर्वजीवात्मकाना ॥ १३॥ विशद विजयसारे मालवाख्याख्ययाख्ये दिविजनगर दुर्गभाति देवालयो वा जिनवर - पद - भक्तिविद्यते यजनाना न तु कुमतकुवृत्तिर्यथपथात्मकाना ||१४|| अरिकुलवनदाहो यत्र सामतसेनः स्वकुलगतसुवृत्तित्कंधसालयभूतः । हरितनुज तनूजो वानुरुद्धः पृथिव्यामिव कविकुलपालो राज्यरामा बभार ॥१५ तदखिलवरराज्यप्राज्यमाहाय्यसाने रघुपतिरित नामाभून्महेज्यां महात्मा । तदखिलकुलभूपस्तत्सुतो धन्यराजो मम परममुमक्को मोत्र साहाय्य को भूत् ॥ १६॥ रहितविभवमुषास्त्यक्ततारस्वदेशा जिनवर पदभक्तिमात्रमम्यग्धनादयाः । शिवगर्ता जनभूमेर्वदनासक्तचित्ताः सुचिरतविहारं कुर्महे धर्मसिद्धये ॥ १७॥ नवशि (?) च नयनाख्ये कर्मयुक्तेन चंद्रे गतिवति सति जता विक्रमस्यैव काले । निपतदतितुपारे माघचद्रावतारे जिनवरपदचर्चासिद्धये सप्रसिद्धा ||१८|| गुणभद्रभदतोक्त्या स्वयसिद्धाक्षरे "कैः । जातेयं atarra नमस्कर्तव्यमत्र वै ॥१६॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy