SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ७२ जैनग्रन्थ - प्रशस्तिमंग्रह ४६. सम्मेदशिखरमाहात्म्य ( दीक्षित देवदत्त ) श्रदिभाग : ध्यात्वा यत्पदपाथोजं भव्याः ससारपारगाः । सारात्सारं सदाधारं तमर्हन्तं नमाम्यहम् ||१|| गुरु गणेश वाण च ध्यात्वा स्तुत्वा प्रणम्य च । सम्मे दशैलमाहात्म्यं प्रकटीक्रियते मया ||२|| जिनेन्द्र भूषरणयति ति-धर्मपरायणः । तस्योपदेशात्सम्मेदवर्णने मद्विरोत्सुका ||३|| भट्टारकपदस्थायी स यतिः सत्कविप्रियः । भवाब्धितरणायेह सत्कथापोतसज्ञकः ||४|| माहात्म्यपूर्तिसिद्धयर्थं वन्दे सिद्धगणं हृदि । सद्बुद्धि ते प्रयच्छंतु वाणीं मे काव्यरूपिणीम् ||५|| सम्मेदलवृत्तातो महावीरेण भाषितः । गौतमं प्रति भूयः स लोहार्येण धीमता ||६|| तत्सद्वाक्यानुसारेण देवदत्ताख्यसत्कविः । सम्मेदलमाहात्म्यं प्रकटीकुरुतेऽधुना ||७|| अन्तभाग : इति श्रीभगवल्लोहाचार्यानुक्रमेण - श्री भट्टारकजिनेन्द्र भूपणोपदेशाच्छीमद्दीक्षित-देवदत्तकृते श्रीसम्मेदशिखर-माहात्म्ये समातिसूचको एकविंशतितमोऽध्यायः ||२१|| समाप्तोऽयंग्रन्थः ॥ ५०. ध्यानस्तवः ( भास्करनन्दि ) श्रदिभाग : परमज्ञानसंवेद्यं वीतबाध सुखादिवत् । सिद्धं प्रमाणतत्सार्व सर्वज्ञं सर्वदोषक (कृत् ? ) ॥१॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy