SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ativraरित्र - प्रशस्ति श्रीमद्विक्रमभूपतेर्द्धिकहते स्पष्टाष्टसंख्ये शते रम्येऽधिकत्मरे (१६०८) सुग्वकरे भाद्रे द्वितीया-तिथौ । श्रीमद्वारवर नीवृतीदमतुले श्रीशाकवाटे पुरे श्रीमच्छ्रीरुधानि च विरचितं स्थेयात्पुराण चिरं ||१८६ | ५१ इति श्रीपाडवपुराणे भारतनाम्नि भट्टारक- श्रीशुभचन्द्र प्रर्ण. ते ब्रह्मश्रीपाल साहाय्यसापेक्षे पाडवोपसर्गसहन - केवलोत्पत्ति-मुक्ति- सर्वार्थसिद्धिगमनश्री मिनर्वा गमन - वर्णनं नाम पंचविशतितमं पर्व ||२५|| ३७. जीवंधरचरित्र ( भ० शुभचन्द्र ) आदिभाग :-- श्री सन्मतिः सता कुर्यात्समीहितफलं परं । tara महामुक्तराजस्य वग्वैभवः ॥ १ ॥ ( इसके बाद सिद्धादि परमेष्ठि-स्मरण के ४ प हैं । ) गौतमं धर्मपारीणं पूज्यपादं प्रबोधकं समंतभद्रमानंदमकलकं गुणाकरं ||६|| जिनसेनं शुभासीन ज्ञानभूष परं गुरु 1 शुभचंद्र प्रणम्योच्चैर्वक्ष्ये श्रीजीवकोद्भवं ||७|| इति श्रीजीवंधरस्वामिचरिते काष्ठांगार बर्णनो नाम प्रथमोल्लासः । अन्तभाग: ये (ते) या धर्मकामुयोगभुविधिज्ञानप्रमादागमा चार- श्रीशुभचंद्र एष भविना समारतः संभवं । मार्गदर्शन कोविदं हतहितं तामस्यभारें सदा छियाद्वाकिरणैः कथंचिदतुः सर्वत्र सुव्यापिभिः ॥ शा श्रीमूलसंघो यतिमुख्य सेव्यः श्रीभारती गच्छविशेषशोभ: । मिभ्यामतध्वान्तविनाशदक्षा जीयाच्चिरं श्रीशुभचन्द्रभासी ॥८६॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy