SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ जयपुराण- प्रशस्ति - तदात्मजः कलावेदी विश्वगुणविभूषितः । रामचन्द्राभिधः श्रेष्ठी मल्हरणा वनिता प्रिया ॥ ५ ॥ तत्सूनुर्जनविख्यातः शीलपूजाद्यलंकृतः । अभिमन्युर्महादानी तत्प्रार्थनवशादसी ||६|| शृण्वन्ति य इदं भक्त्या भव्याः सुकृतमूर्तयः । प्राप्नुवन्ति महाभोगान्तपा(तो)ऽपवर्गमच्युतम् ॥७॥ चारुवाक्यप्रबोधन कथा सकलनात्मना । प्रोच्यते जिनसेनेन शृण्वन्तु भुवि कोविदः ||८|| अन्तभाग : यादवान्वय-विभूषिणी भुवा दान-पूजन- विनोद चेतसा 1 कारितेयमभिमन्युना मुदा सान्वयश्रवणहेतुका कथा ||३|| यदुक्तं जिनसेनेन सूरिणा भव्यबंधुना । तन्मया रामचन्द्रेण संक्षेपेणैव भाषितम् ||४|| यावद्रत्नाकरो लोके यावन्मेरुधुरीशिता । तावदयं समासो हि तिष्ठता महदाशये ||५|| श्रदिभाग : इति श्रीहरिवंशपुराणसमासे अभिमन्युश्रेष्ठिनामाकिते नेमिनाथ- परिनिवर्णनं पंचमाऽधिकरणं समाप्तं ॥ ३१. जयपुराण (ब्रह्म कामराज ) श्रीमन्तं श्री (त्रि) जगन्नाथं वृषभं नृसुराचितम् । भव-भीति-निहन्तारं वन्दे नित्यं शिवासये ||१| अन्तभाग :-- w प्रकथ्यतेऽन्वयोऽथात्र ग्रंथकृद्ग्रंथभक्तयः । मूलसंघे वरे बीरपारं पर्याच्चतुर्गुणे ॥७६॥ १६
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy