SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ३३ तेनाकृते त्रिजगती वय-बुद्धि-वृद्धा वृत्तिदिंगम्बरधरार्णववर्ण कीर्णा । यावज्जगद्भुतमिदं मरुतां त्रयेण तावत्सतामियमलं मुदमातनोतु ॥२॥ इति त्रैलोक्यसार- टीका समाप्ता । २५. धर्मपरीक्षा (रामचन्द्र मुनि) दिभाग करकडुचरित्र प्रशस्ति अन्तभाग:-- प्राणिपत्य जिनं भक्त्या स्याद्वादवर नायकम् ] कथा धर्मपरीक्षाग्व्यामभिधास्ये यथागमम् ||१|| · इति श्रीरामचन्द्रेण मुनिना गुणशालिना । ख्याता धर्मपरीक्षा सा कृता कृतिरियं ततः ||११॥ श्रीपूज्यपादसद्वशे जातोऽसौ मुनिपुगवः । विभाग : पद्म इति ख्याती भव्यन्गृह- प्रवन्दितः ॥ तच्छियो रामचन्द्राग्व्यो भद्रश्चारुगुणान्वितः । वेदिता सर्वशास्त्राणाख्यातो धर्मरताशयः ॥३॥ स च शुद्धव्रतोपेतः समयादिविवर्जितः । समयः सर्वसत्त्वाना तत्प्रार्थनवशादरः ||४|| यावद्वयोग्नि प्रवर्त्तते शशाकरवितारकाः । नावद्धर्मपरीक्षेय वर्तिष्यति महाशये ||५|| पद्मनाभूता हि कथा पद्मायनी वरा । तथा धर्मपरीक्षा व मिथ्यात्वाज्ञानश्वमिनी ॥६॥ इति परीक्षाका समाना । २६. करकण्डुचरित्र ( ० जिनेन्द्रभूषण ) पार्श्वनाथ जिनं वन्दे विश्वविघ्नौघनाशनम् । कमठोपसर्ग- दैत्यारि-नाशनं सौख्य कारणम् ॥20
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy