SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रावकाचारसारोद्धार - प्रशस्ति श्रीनाभेयो जिनो भूयाद्भूयसे श्रेयसे स वः । जगज्ज्ञानले यस्य दधाति कमलाऽक्षति ॥२॥ वंदre - त्रिदशाधीश - शिरोमणि- विभावितं । यहिद्वितयं सोऽस्तु संपदे शशिलांछनः ॥३॥ २१ अन्तभाग: ति श्रावकाचारसारांद्वारे श्रीपद्मनन्दिमुनिविरचिते द्वादशतवर्णमा नाम तृतीयः परिच्छेद समाप्तः ||३|| यस्य तीर्थकरस्येव महिमा भुवनातिगा | रत्नकीर्तिर्यतिः स्तुत्यः स न केषामशेषवित् ॥ १॥ कारस्फारी भवदमितवेदात विबुधांल्लसत्सिद्धात श्रेणी-क्षपण-निपुणो क्तिद्युतिभरः । अधीती जैनेन्द्रेऽजनि रजनिनाथ- प्रतिनिधिः प्रभाचन्द्रः सान्द्रोदयशमितापद्यतिवरः ||२|| महाव्रत- पुरंदरः प्रशमदग्धा ( दग्धभवा ) ङ्करः स्फुरत्मपरपौरुषस्थितिरशेषशास्त्रार्थवित् । यशोभर-मनोहरीकृत-समस्तविश्वंभरः परोपकृति-तत्परो जयति पद्मनन्दीश्वरः ||३|| श्रीमत्प्रभेन्दु प्रभुपादसेवा हेवा किचेत्ताऽप्रसरत्यप्रभावः । सच्छ्रावकाचारमुदारमेनं श्रीपद्मनन्दी रचना चकार ||४|| श्रीलंबकंचुककुले विततात रिक्षे, कुर्वन् स्ववाधवस रोजविकाश लक्ष्मीं । लुंपन् विपक्षकुमुदत्रजभूरिकातिं, गोकर्ण्यहेलिरुदियाय लसत्प्रतापः ॥५॥ भुवि सूपकारसारं पुण्यवता येन निम्मे कर्मा | भीमइव सोमदेवो गोकर्णात्सोभवत्पुत्रः ||६|| सती मतल्लिका तस्य यशः कुसुमवल्लिका । पत्नी श्रीसोमदेवस्य प्रेमा प्रेमपरायणा ||७||
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy