SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ जैनग्रन्थ-प्रशस्तिसंग्रह श्रीखंडिल्लकपत्तनान्तिकरणाभ्यद्धिप्रभावात्तदा । शाट्येना पुपततना सुग्नरुप्रग्व्या जनाना श्रियं तेनागीयत झाडवागड इति त्वेको हि संघोऽनघः ॥२॥ धर्मज्योत्स्ना विकिरति मदा यत्र लक्ष्मी-निवामाः प्रापुश्चित्र मकलकुमुदायत्युपेता विकाशम। श्रीमान्मोभून्मुनिजननुतो धर्मसेनो गाद्र स्तस्मिन रत्नत्रितयमदनीभूतयोगीन्द्रवंशे ॥३॥ भंजन्वादीन्द्रमानं पुरि पुरि नितरा प्राप्नुवन्नुद्यमान तन्वन् शास्त्रार्थदानं रुचि रुचि रुचिरं सर्वथा निनिंदानं । विद्यादर्शोपमानं दिशि दिशि विकिरन स्वं यशो योऽसमानं तेभ्यः श्री(तस्मान्छी) शांतिषेणः समजनि सुगुमः पापधूली-ममीरः ॥४॥ यत्रास्पद विदधती परमागमश्रीगत्मन्यमन्यन्मतीत्वमिदं तु चित्रम् । वृद्धा च संततमनेकजनोपभोग्या श्रीगोपसेनगुरुराविरभूत्स तस्मात् ॥५॥ उत्पत्तिस्तपसां पदं च यशमामन्यो रविस्तेजमामादिः सदचमा विधिः सुतरसामामीनिधिः श्रेयसा। श्रावासो गुणिना पिता च शमिना माता च धर्मात्मना न ज्ञातः कलिना जगत्सुबलिना श्रीभावसेनस्ततः ॥६॥ ततो जातः शिष्यः सकलजनतानंदजनन:(कः) प्रसिद्धः साधूना जगति जयसेनाख्य इह सः । इदं चक्रे शास्त्रं जिनसमय-सारार्थ-निचित हितार्थ जंतना स्वनिविभवाद्गर्व-विकलः ॥७॥ यावद्योतयतः सुधाकररवी विश्वं निजाशत्करै। विल्लोकमिमं विभति धरणी यावच्च मेरुः स्थिरः। रत्नाशुच्छुरितोत्तरंगपयसो यावत्पयोराशय स्तावच्छाम्नमिदं महर्षिनिवहैः स्तात्पाठ्यमानं श्रिये ॥८॥ इति श्रीसूरिजयसेनविरचितं धर्मरत्नाकरनामशास्त्रं समाप्तम् ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy