SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ जैन ग्रन्थ- प्रशस्तिमंग्रह विद्यासागरपारगैर्विरचितास्संत्येव मार्गः परे गंभीर-पद-प्रयोग-विषया गम्याः परं तादृशैः । बालाना तु मया सुखोचितपदन्यामक्रमश्चिन्त्यते मार्गोऽयं सुकुमारवृत्तिकतया लीलाऽऽगमाऽन्वेषिणाम् ||६|| अभ्यस्त एव बहुशोऽपि मयैव पन्था जानामि निर्गममनेकमनन्यदृश्यं । तन्मामिहादरवशेन कृतप्रचारं के नामदूपण शरैः परिपन्थयन्ति ||७|| श्रथवा येषामस्ति गुणेषु सहमतियें वतुमारं विदुः तेषामत्र मनः प्रविष्टमसकृत्तुष्टिं परा गच्छति । ये वस्तु व्यवसाय - शून्य - मनसो दोषाभिदित्सा पराः क्लिश्नतोऽपि हिते न दोषकणिकामप्यत्र वक्तुं क्षमाः ||८|| २ अपि च- यस्य हृद्यमलमस्ति लोचनं वस्तुवेदि सुजनस्स मद्यति । मत्सरेण परिमते परो विद्यया तु परया न मद्यते ॥६॥ तदास्ता प्रस्तुतमुच्यते जयति सकल-विद्या- देवता रत्नपीठं हृदयमनुपलेषं यस्य दीर्घे स देवः । जयति तदनु शास्त्रं तस्य यत्सर्वमिथ्या समय- तिमिग्घाति ज्योतिरेक नराणाम् १० अन्तभाग : श्रीमन्न्यायविनिश्चयस्तनुभृता चेतादृगुर्वीनलः सन्मार्ग प्रतिबोधयन्नपि च तान्निःश्रेयसप्रापणं । Dasi जगदेकवत्सलधिया लोकोत्तरं निर्मितो देवस्तार्किक - लोकमस्तक मणिर्भुगात्स वः श्रेयसे ॥१॥ विद्यानंदमनन्तवीर्यसुखदं श्री पूज्यपादं दयापालं सन्मतिसागरं कनकसेनाराध्यमभ्युद्यमी । शुद्धयनीतिनरेन्द्र सेन मकलकं वादिराज सदा श्रीमत्स्वामिसमन्तभद्रमतुलं वंदे जिनेन्द्रं मुदा ॥२॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy