SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्व सशरीर संसारी || ०८२६॥ चतुर्दशगुणस्थानं यावत् । सुखदुखानुभवसापनं शरीरम् ॥ प्र० ८२६ ॥ औदारिकादिवत्तवर्गणाजन्यत्वेन प्रतिक्षणं शीर्यत इति शरीरम्। औदारिक क्रियाहारकोजसकार्मणानि ॥3. ८२७॥ सत्र सूलपुद्गलनिष्पन्नम् , रसादिधातुमयम्-मौदारिकम्, मनुष्यतिररचाम् । विविधरूपकरणसमर्थम्-वैक्रियम्, नारकदेवानाम् वैकिपलब्धि. मा नरतिरश्च वायुकायिकानाञ्च। माहारकलन्धिनिष्पन्नम्भाहारकम् चतुर्दशपूर्वधराणाम्। तेजोलम्धिनिमित्तं दीप्तिपाचननिमित्तम्ब तेजसम् । कर्मणां समूहस्तद्विकारो वा कार्मणम्, एते च सर्वसंसारिणाम्। उत्तरोत्तरं सूक्ष्माणि पुद्गलपरिमाणतश्चासंख्येयगुणानि ॥ प्र०८१२८॥ तैजसकामणे त्वनन्तगुणे | प्र० सा२६ ॥ एते चान्तरालगवावपि ॥ प्र० ८३० द्विविधा च सा-जुर्विमहा च। तत्रैकसामयिकी ऋजुः, चतुःसमयपर्यन्ता च विग्रहा। वत्रापि द्विसामयिकमनाहारकत्वम् । अनाहारकावस्थायां च कार्भपयोग एव।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy