SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्त्व अनुत्साहः प्रमादः ॥ प्र० ४।२२॥ ॥ चरत्यादिमोहोदयात् श्रध्यात्मिकक्रियायामात्मनो ऽनुत्साहः-प्रमादो Sभिधीयते । ५०८ ] रागद्वेषात्मकोतापः कषायः ॥ प्र० ४।२३ ॥ रागद्वेषौ वक्ष्यमाणस्वरूपौ तद्रूप- श्रात्मनः उत्तापः कषाय उच्यते । क्रोधमानमायालोभाः ॥ प्र० ४।२४ ॥ प्रत्येकमनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनभेदाः ॥ प्र० ४।२५ ॥ - एते क्रमेण सम्यक्त्वदेश विर तिसर्व विरतियथाख्यातचारित्रपरिपन्थिनः । तत्र पर्वत भूमि रेणु जलराजिस्वभावः क्रोधः | शैल - अस्थि- दारु-लतास्तग्मस्वरूपो मानः । वंशमूल- मेष विषाण-गोमूत्रिका - उल्लिख्य मानवंश छलिसदृशी माया। कृमिराग- कर्दम-खजन-हरिद्रारागसन्निमो लोभः । कायवाक मनोव्यापारो योगः ॥ प्र० ४।२६ || वीर्यान्तरायचक्षयोपशमशरीरनामकर्मोदयजन्यः पेचः कायवामनः प्रवृत्तिरूपः - श्रात्मपरिणामः योगोऽभिधीयते । areerunnatant शुभोऽशुभश्च ॥ प्र० ४।२७ ॥ मोहरहितः सयानाऽन्नुतिगुरुवन्दनाविरूपः, शुभ व्यापारः - शुभयोगः; असचिन्तनादिमहसंकुलत्वात् अशुभयोगः । सुभयोग एव शुभकर्मास्रवः ॥ प्र ४१२८ ॥ शुभयोग एव शुभकर्म श्रासवः पुण्यबन्धहेतुरिति । श्रशुभयोगी मिथ्यात्वादयश्चचत्वारः अशुभकर्मास्रवाः पापबन्धहेतवः । तेषु मिथ्यात्वादिः आभ्यन्तरो ऽशुभव्यापारः प्रतिक्षणं पापबन्धहेतुर्भवति मनोवाक्कायानां च तेषु हिंसादिषु वा प्रवर्तनं बाह्याशुमव्यापारः, स च व्यापारकाले" । मिध्यात्वम् - प्रथमतृतीय गुणस्थाने, श्रापंचममविरतिः, आषष्ठं प्रमादः, दशमान्तः कषायः, षष्ठमशुभयोगः, शुभयोगश्चात्रयोदशम् । १- न तु मदविषयकषायादिवाह्मप्रवृत्तिरूपः, तस्य अशुभयोगरूपत्वात् । २ -- सजातीयपुद्गतसमूहो वर्गणा । ३- मिथ्यात्यादिषु । ४ हेतुः ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy