SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ५०६ ] जैन दर्शन के मौलिक तत्त्व चौथा विभाग आचार मीमांसा जीवाजीवपुण्यपापात्रबसम्बर निर्जराबन्धमोक्षास्तस्त्वम् ||प्र० २ | १ || aei पारमार्थिकं वस्तु । उपयोग लक्षणो जीवः ॥ प्र० २१२ ॥ अनुपयोगलक्षणोऽजीवः ॥ प्र० ३।३५ ॥ यस्मिन् साकाराऽनाकारलक्षण उपयोगो नास्ति सोऽजीवः, श्रचेत इति यावत् । धर्माधर्माकाशकालपुद्गलास्तद्भेदाः ॥ प्र० ३।३६ ।। एतेषां लक्षणानि पानिरूपितानि । इति मूलतत्त्वद्वयीनिरूपणम् । शुभं कर्म पुण्यम् ॥ प्र० ४ १३ ॥ शुभं कर्म सातंवेदनीयादि पुण्यमभिधीयते । उपचाराश्च यद्यन्निमितो भवति पुण्यबन्धः, सोऽपि तत् तत् शब्दवाच्यः, ततश्च तन्नवविधम्, यथा संयमिने अन्नदानेन जायमानं शुभं कर्म श्रन्नपुण्यम् एवं पानलयन' शयन वस्त्रमनोवाक्काय नमस्कारपुण्यानि अपि भावनीयानि । तथ धर्माविनाभावि ॥ प्र० ४।१४ ॥ सत्प्रवृत्त्या हि पुण्यबन्धः, सत्प्रवृत्तिश्च मोक्षोपायभूतत्वात् श्रवश्यं धर्मः, wara धान्याविनाभावि बुसवत् तद् धर्म विना न भवतीति मिथ्यात्वनां धर्मात्मसम्भवं प्रकल्प्य पुण्यस्य धर्माविनाभावित्वं नारेकणीयम्, तेषामपि मोक्षमार्गस्य देशाराधकत्वात् । निर्जराधर्मे विना सम्यक्त्वलामाऽसंभवाच । संवरहिता निर्जरा न धर्म इत्यपि न तथ्यम् । किं च तपसः मोक्षमार्गत्वेन धर्म विशेषणत्वेन च व्याख्यातत्वात् । श्रनयैव दिशा लौकिकेऽपि कार्ये धर्मातिरिक्तं पुण्यं पराकरणीयम् । -लयनम् - श्रालयः । २- शयनम् -- पट्टादि । ३- नाणं च दसवां चेव, चरितं च तबो वहा 1 एस म ति पण्णत्तो, जिखेहिं वर दंसिहिं ॥ उ० १८०१ ४- धम्मो मंगल मुकिङ, अहिंसा संजमो तबो । द० १-१
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy