SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक नाव स्वचिद् सदसजिवापि ॥ प्र०२ . तच्यात्मगुणाबरोधमुखदुःखहेतुः॥१०॥३॥ सब ज्ञानावरवादिमेदमिन्नं कर्म । भानाचारमगुणानामवरोधस्थ, विमानस्व सुखदखस्य च हेतमपति। कन्धोद्वर्तनाऽपवर्तनासत्तोदयोदीरणासंक्रमणो पशमनिपत्तिनिकाचनास्तववाः ।।०४४॥ एता हि कर्मणामवस्थाः। तासु चाष्टौ करणशब्दवाच्याः। यदाह बंधण,' संकमणुषणा, अवाटणा, उदीरणया। उपसामणा, निहत्ति, निकायणा चत्ति करणाई ।। बन्धोऽनन्तरं वक्ष्यते। कर्मणः स्थित्यनुभागवृद्धिः-उद्वर्तना। स्थित्यनुभागहानिः- अपवर्तना। आबाधाकाली विद्यमानता च-सखा। उदयो दिविषः। यत्र फलानुभवः स विपाकोदयः, केवलं प्रदेशवेदनम्-प्रदेशोदयः। नियतकालात् प्राक् उदयः-उदीरणा, इयं चापवर्तनापेक्षिणी। सजातीयप्रकृतीना' मिथः परिवर्तनम्-संक्रमणा। उदयोदीरणानिधत्तिनिकाचनाऽयोग्यत्वम्उपशमनम्। उद्वर्तनापवर्तनं विहाय शेषकरणायोग्यत्वम्-नित्तिः । समस्तकरणायोग्यत्वं-निकाचना। कर्मपुद्गलादानं बन्धः ।।०४।५ ॥ जीवस्य कर्मपुद्गलानामादानम् , क्षीरनीरवत् परस्पराश्लेषः सम्बन्धी बन्धोऽमिधीयते। स च प्रवाहरूपेण अनादिः, इतरेतरकर्मसम्बन्धरूपेण तु सादिः। अमूर्तस्यापि प्रात्मनः अनादिकर्मपुद्गलसम्बन्धवत्वेन कथंचिद मूर्तत्वम्वीकारात् कर्मपुद्गलाना सम्बन्धो नासंभवी। प्रतिस्थित्यनुभागप्रदेशाः ।। प्र०४६ । सामान्योपात्तकर्मणा स्वभावः प्रकृतिः॥प्र०४॥७॥ १-कर्मप्रकृतिः। २-पयाऽध्यवसायविशेषेण सातवेदनीयम् , असातवेदनीयस्पेष, असातवेदनीय . च सातवेदनीयरूपेण परिषमते। घायुषः प्रकृतीनां दर्शनमोरचारित्रमोह. योश्च मिषः संक्रमपा न मवति।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy