SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तस्व 1.890 दीनाच संयोगविभागादिभिर्द्रव्यस्य पर्याया बोध्याः । ज्ञानदर्शनादीना परिवर्तनादेवंर्णादीनां च नवपुराणत । देर्गुणस्य पर्याया शेयाः । पूर्वोत्तराकाराणामानन्त्यात् पर्याया अपि अनन्ता एव । व्यञ्जनार्थमेदेन अस्य द्वैविध्यं स्वभावविभावभेदाच्च । तत्र स्थूलः, कालान्तरस्थायी, शब्दानां संकेतविषयो व्यञ्जनपर्यायः । सूक्ष्मो वर्तमानमर्त्यर्थपरिणामोऽर्थपर्यायः । परनिमितापेक्ष बिभाबपर्यायः । इतरस्तु स्वभावपर्यायः । 1 एकत्वपृथक्त्वसंख्यासंस्थानसंयोगविभागात्तलक्षणम् ॥ प्र० ११४५ ॥ एतेः पर्याया लक्ष्यन्ते । तत्र एकत्वम्- मिन्नेष्वपि परमाण्वादिषु, यदेकोऽयं घटादिरिति प्रतीतिः । पृथक्त्वं च श्रयमस्मात् पृथक् इति' । संख्या -रको द्वौ इत्यादिरूपा । संस्थानम् श्रयं परिमण्डल इति । संयोगः --- प्रथमंगुल्योः संयोग इति । विभागश्च श्रयमितो विभक्त इत्यादि । 1 जीवा द्विधा ॥ प्र० ३ १ ॥ संसारिणो मुक्ताश्च ॥ प्र० ३१२ ॥ तत्र संसरन्ति भवान्तरमिति संसारिणः, तदपरे मुक्ताः । संसारिणस्त्रसस्थावराः ॥ प्र० ३३ ॥ हिताहितप्रवृत्तिनिवृत्त्यर्थं गमनशीलास्त्रसाः । तदितरं स्थावराः । पृथिव्यप्तेजोवायुवनस्पतिकायिका एकेन्द्रियाः स्थावराः ॥ प्र० ३।४ ।। afrat कायो येषां ते पृथवीकायिका इत्यादि । एते च एकस्य स्पर्शनेन्द्रियस्य सदभावादेकेन्द्रियाः, स्थावरसंज्ञां लभन्ते । पञ्चसु अपि स्थावरेषु सूक्ष्माः सर्वलोके, बादराश्च लोकैकदेशे । सर्वेऽपि प्रत्येकशरीरिणः, 1 वनस्पतिः तु साधारणशरीरोऽपि । द्वीन्द्रियादयस्त्रसाः ॥ प्र० ३।५ ॥ कृमिपिपीलिकाभ्रमरगनुष्यादीनां क्रमेण एकेन्द्रियवृड्या द्वीन्द्रियादयः नसा शेयाः । कचित् तेजोवायू अपि । तत्र पृथिव्यादिषु प्रत्येकमसंख्येया जीवाः । वनस्पतिषु संख्येयाऽसंख्येयाऽनन्ताः । द्वीन्द्रियादिषु पुनरसंख्येया । समानजातीयांकुरीत्यावात्, शस्त्रानुपहतद्रवत्वात् श्राहारेण वृद्धिदर्शनात्, १- संयुक्तेषु भेदशानस्य कारणभूतः पृथकत्वम् । विद्युतस्य मेवशानस्य कारणभूतो विभागः ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy