SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक साप 18: . परमाणुः स्कन्धश्च । प्र०२१३॥ अविभाज्या परमाणुः॥ प्र०१२१४॥ कारणमेव' तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवों, द्विस्पर्शः कार्य लिजश्च ॥ . तदेकीमाषः स्कन्धः।।२० २१५ ॥ तेषां व्याघनन्तपरिमितानो परमाणुनामेकत्त्वेनावस्थानं स्कन्धः । यथादौ परमाणू मिलितो द्विप्रदेशी स्कन्धः, एवं त्रिप्रदेशी, दशप्रदेशी, संतोषप्रदेशी, असल्येयप्रदेशी, अनन्तप्रदेशी च। तभेदसंघाताभ्यामपि ॥ प्र० १२१६ ॥ स्कन्धम्य भेदतः संघाततोऽपि स्कन्धोभवति । यथा-भिद्यमाना शिला, संहन्यमानाः तन्तवश्च । अविभागिन्यस्तिकाथेऽपि स्कन्धशब्दो व्यवहियते। यथा-धर्माधर्माकाशजीवास्तिकायाः स्कन्धाः। स्निग्धरूक्षत्वादजघन्यगुणानाम् ॥प्र० १६१७ ॥ अजघन्यगुणानाम्-द्विगुणादिस्निग्धरूक्षाणां परमाणूनां तद्विषमैः समैर्वा द्विगुणादिक्षस्निग्यैः परमाणुभिः समं स्निग्धरूक्षत्वा तोरेकीमावः सम्बन्धी बन्धो वा भवति, न तु एकगुणानामेकगुणैः सममित्यर्थः । अयं हि विसदृशापेक्षया एकीभावः। . व्यधिकादिगुणत्वे सदृशानाम् ।। प्र० ११८।। सदृशानाम्-स्निग्धैः सह स्निग्धानां स्वैः सह रूक्षाणांच परमाणूनामेकत्र विगुण स्निग्वत्वमन्यत्र चतुर्गुणस्निग्धत्वमितिरूपे व्यधिकादिगुणत्वे सति एकीभाषी भवति, न तु समानगुणानामेकाधिकगुणानाञ्च । ----- --- -- निस्स निघण दुबाहियेण, लुक्खस्स लुक्खेण दुमाहियेष। निस्स लुक्खेण उवेई बंधो, जहन्नवजो घिसमो समो वा॥ १- तेषां पौद्गलिकवस्तूनामन्त्यं कारणमेव । २-कार्यमेव लिङ्ग यस्य स कार्यलिङ्गः। ३-अषिमागी प्रतियोदा, अविभाज्योंश: . ४-पन्नवणा पद १.३१
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy