SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ साधवश्च मध्यमान्तरात्मानो भवन्ति । तथा च चतुर्थगुणस्थानवतिनो व्रतरहिताः सम्यग्दृष्टिजीवाः जघन्यान्तरात्मेत्युच्यन्ते । अन्तदृष्ट्यात्मकत्वादेते विविधाप्यन्तरात्मानः मोक्षमार्गसाधकाः भवन्ति । परमात्मानश्च द्विविधाः-सकलपरमात्मा, विकलपरमात्मा चेति। अत्र पातिकर्मणां विनाशकाः, सर्वपदार्थवेत्तारोऽर्हन्तः सकलपरमात्मानस्तथा च धात्यघातिसर्व विधकर्मरहिताः, अशरीरिणः सिद्धपरमेष्ठिन एव विकलपरमात्मान" इत्युच्यन्ते। सन्दर्भोल्लेखा: १. वृद्रसं-५७ ॥ २. पञ्चा -३० । ४. वृद्रस (वृत्ति)-३ ॥ ५. तरावा-१।४७ ॥ ७. तरावा-२।।१॥ ८. वृद्रस-६॥ १०. अकमा-३।७८ ॥ ११. तसू-११६ ॥ १३. तसू-११५॥ १४. अकमा-३॥६॥ १६. प्रसा-२०८० ॥ १७. प्रसा-२१८२॥ १६. प्रसा-२१८४ ॥ २०. अकमा-३।१३ ॥ २२. वृद्रस-८॥ २३. प्रसा-२॥३०॥ २५. ससा-१०३ ॥ २६. प्रसा-२१७५॥ २८. प्रसा-२१७६ ॥ २६ वृद्रस-१० ॥ ३१. प्रसा-२।४४ ॥ ३२. पञ्चा-३४ ॥ ३४. पञ्चा-५४ ॥ ३५ अकमा-३॥६॥ ३७. वृद्रसं-१२ ॥ ३८ अकमा-३।१०॥ ४०. अकमा-३११२ ।। ४१. अकमा-३॥१२॥ ३. वृद्रस-३ ॥ ६. तरावा-२।८।१॥ . अकमा-३१४॥ १२. तसू-१।३ ॥ १५. द्रस-७॥ १८. प्रसा-२८३ ॥ २१. वृद्रसं-८।। २४. ससा-१०२॥ २७. प्रसा-२१७७॥ ३०. गोसाजी-६६६ ॥ ३३. पञ्चा-५३ ॥ ३६. अकमा-३।११ ॥ ३६. मोप्रा-४ ।। ४२. सत-५॥ सन्दोल्लेखाः ११७
SR No.010091
Book TitleJain Darshan Atma dravya vivechanam
Original Sutra AuthorN/A
AuthorM P Patairiya
PublisherPrachya Vidya Shodh Academy Delhi
Publication Year1973
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy