SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ एवं च चतुर्थे मण्डले - 'यो मनुष्याकारोऽनन्तदानदाता सर्वज्ञश्चान् विद्यते सः स्वपूजकैरेव स्वपूजां कारयति । अन्यच्च पञ्चमे मण्डले -- 'समुद्रसदृशादर्हन्ताज्ज्ञानांशं सम्प्राप्य देवा" अपि पूज्यन्ते ' अपरञ्च द्वितीये मण्डले'हे अग्निदेव ! अस्यां वेद्यां मनुष्यात् प्रागर्हदुदेवस्य मनसा पूजनं दर्शनं च कुरु. तत आह्वानं कुरु. तदनन्तरं पवनोऽच्युतेन्द्रादिदेवानामिव तत्पूजां कुरु'"" । अस्य पञ्चमे सप्तमे "" च मण्डले उभयत्र अन्यत्रापि "" अर्हत्पदयुक्तानि मंत्राणि दृष्टिपथमायान्ति । सन्दर्भोल्लेखाः १. ऋवे - १०।१२६ ॥ ४. ब्रसू - २।१।११। ७. परिव्राट्कामुक शुनां एकस्यां प्रमदातनौ । कुणः कामिनी भक्ष्यस्तिस्र एता हि कल्पनाः ॥ ८. न्याकुल- द्वितीयो भागः - प्राक्कथन ॥ १०. ईशो - ५॥ १२. अष्टा- अस्ति नास्ति दिष्ट मतिः ४|४|६० ॥ २. ५. यवे - ( ईशो) अ-४० कठो - २६|| ३. मभा - वनपर्व ३१३।११७॥ ६. योक्स - १४५ ।। ५२ ६. ११. रमका । १३. काशिका - अस्ति नास्ति दिष्ट मति: ४ । ४ । ६०।१६१० ।। १४. मस्मृ-योऽवमन्येत ते मूले हेतुशास्त्राश्रयात् द्विजः । स साधुभिर्बहिष्कार्यः नास्तिको वेदनिन्दकः ॥ १५. छान्दो - ६।२।१॥ १६. श्रीभगी - १६८ ॥ तसू - १।२।। २।११।। १७. छान्दो - ६।२।१ ॥ १८. सुशांभा - २२|३|| १९. कठो-येय प्रेते विचिकित्सा, मनुष्येऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः ॥ १|१६|| २०. असू तर्कपाद २।११-१२। २२. श्रीभगी - १०।२२ ॥ २५. मुको- १|१|५|| २८. श्रीभगी - ११ । ५३ ।। ३१. श्रीभगी - २।४५ ॥ ३३. ऋवे - १०/२/२७/१६॥ ३४. अष्टा - अधिरीश्वरे ११४६७॥, स्वामीश्वराधिपतिः २/३/३६॥ यस्मादधिक यस्य वेश्वरवचन तत्र सप्तमी २३६॥ ईश्वरेतोसुनकसुनौ ३|४|१३|| तस्येश्वरः ५।११४२ ।। २१. मस्मृ - ४।१२४॥ २४. मुको- १।२७॥ २३. ऋवे - १०।४४६ ॥ २६. श्रीभगी - ८।२४-२५।। २७. २६. श्रीभगी - ६।२०- २१ ।। ३०. ३२. श्रीभगी - २१५३॥ श्रीभगी - ८|२८|| श्रीभगी- २४२ ॥ जनदर्शन आत्म-द्रव्यविवेचनम्
SR No.010091
Book TitleJain Darshan Atma dravya vivechanam
Original Sutra AuthorN/A
AuthorM P Patairiya
PublisherPrachya Vidya Shodh Academy Delhi
Publication Year1973
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy