SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ मात्मनो बन्ध-प्रक्रिया १७१-२०४ बन्धस्तषेतवो मेवाश्च १७३, बन्धस्य लक्षणम् १७३, बन्धहेतवः १७३, मिथ्यादर्शनम् १७४, अविरतिः १७५, प्रमादः १७६, कषायः १७६, योग: १७७, बन्धस्य भेदाः १७७, बन्धस्य चातुर्विध्यम् १७८, चतुर्विधबन्धस्यान्ये प्रमुखाः भेदाः १७६, प्रकृतिबन्धस्य भेदाः १८०, ज्ञानावरणभेदाः १८१, दर्शनावरणीयभेदाः १८१, वेदनीयभेदाः १८३, मोहनीयभेदाः १८३, आयुषो भेदा. १८४, नामकर्मभेदाः १८५, गोत्रभेदाः १८८, अन्तरायभेदाः १८६, स्थितिबन्धस्य भेदाः १६०, अनुभावबधभेदा १६०, प्रदेशबन्धभेदाः १६१ । मिप्यादर्शनादीनां विनाशक्रमः १६२, बन्धहेतूना निरोध. १६२, बन्धहेतूनां विनाशक्रम १६२, चतुर्दशगुणस्थानानि १६३, मिथ्यादृष्टिगुणस्थानम् १९४, सासादनसम्यग्दृष्टिगुणस्थानम् १६५, सम्यमिथ्याष्टिगुणस्थानम् १९६, असंयतसम्यग्दृष्टिगुणस्थानम् १६६, उपशमसम्यक्त्वम् १६७, क्षायोपशमिकसम्यक्त्वम् १६७, क्षायिकसम्यक्त्वम् १६७, संयतासंयत (देशविरत)गुणस्थानम १६८, प्रमत्तसयतगुणस्थानम् १६८, अप्रमत्तसंयतगुणस्थानम् १६६, अपूर्वकरण(उपशम-क्षपक)गुणस्थानम् १६६, अनिवृत्तिकरण (बादरसम्प्रदाय)गुणस्थानम् १६६, सूक्ष्मसम्परायगुणस्थानम् २००, उपशान्तकषाय(वीतरागछद्मस्थ)गुणस्थानम् २००, क्षीणकषाय(वीतरागछद्मस्थ) गुणस्थानम् २०१, सयोगिकेबलीगुणस्थानम् २०१, अयोगिकेवलीगुणस्थानम् २०२ । सन्दर्भोल्लेखा. २०३-२०४ । मुक्तात्मनां स्वरूपम् २०५-२४८ मोक्षो मोक्षमार्गश्च २०७, मोक्षस्य सद्भाव. २०७, मोक्षस्वरूपम् २०७, मोक्षमार्गः २०८, मोक्षमार्गक्रमा. २०८, न दीपनिर्वाणवदात्मनिर्वाणम् २१०, नापि ज्ञानादिगुणाना सर्वथोच्छेदो मोक्ष २१० । सम्यग्दर्शनम् २११, दर्शनस्योत्पादः २११, सम्यग्दर्शनोत्पत्तिकारणानि २९३, दर्शनस्य सम्यक्त्वम् २१४, सम्यग्दर्शनस्य भेदा. २१४, सम्यक्त्वप्रकृती सम्यग्दर्शने च भेद २१५। सम्यग्ज्ञानम् २१५, मतिज्ञानम् २१६, श्रुत ज्ञानम् २१६, मतिश्रुतयो. परोक्षत्वम् २१६, स्मृतिसज्ञादीनां मतित्वम् २१७, मतिज्ञानस्य भेदाः २१७, अवग्रहः २१८, ईहा २१८, अवाय २१६, धारणा २१६, अवग्रहादीना विषया. २१६, अवग्रहादीनामुत्पत्तिः २२०, अवग्रहादीनामवान्तरभेदा. २२१, श्रुतज्ञानस्य भेदाः २२२, अङ्गप्रविष्टस्य भेदा २२२, मतिश्रुतयो. परोक्षत्वम् २२३, अवधिज्ञानादीना प्रत्यक्षत्वम् २२४, अवधिज्ञानम् २२४, मनःपर्ययज्ञानम् २२६, अवधि मन.पर्ययोविशेष. २२६, ऋजुविपुलमत्योविशेष. २२७, केवलज्ञानम् २२७, मतिश्रुतयोविषय: २८८, अवधिज्ञानस्य विषय २२८, मनःपर्ययस्य विषयः २२८, केवलज्ञानविषयः २२८, ज्ञानानामेककालभावित्वम् २२६ । सम्यनचारित्रम् २३०, सम्यक्चारित्रलक्षणम् २३०, सम्यक्चारित्रभेदा. २३०, सामयिकम् २३१, छेदोपस्थापनम् २३१,
SR No.010091
Book TitleJain Darshan Atma dravya vivechanam
Original Sutra AuthorN/A
AuthorM P Patairiya
PublisherPrachya Vidya Shodh Academy Delhi
Publication Year1973
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy