SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका २३-५६ सम्पादकीयम् शुभाशंसनानि प्रास्ताविकम् १७:२२ विषयप्रवेशः बर्शनशब्वस्योत्पत्तिव्युत्पत्तिविशेषार्थश्च २५, दर्शनस्योद्भवः २५, दर्शनशब्दस्य व्युत्पत्तिः २६, दर्शनशब्दस्य प्रयोगः २६, दर्शनशब्दस्य साक्षात्कारेऽर्थे विप्रतिपत्तयः २६, तर्के विप्रतिपत्तयः २७, दर्शनम् दृष्टिकोणम्' २७, दर्शनम्-सबलप्रतीतिः २८, दर्शनम्-दिव्यज्योतिः २८, दर्शनस्योद्देश्यम् २८, दर्शनाना परस्पर समन्वय २६, दर्शनाना वैभिन्न्यम् ३० । भारतीयदर्शनानि जनदर्शनञ्च ३०, दर्शनानां सख्यावभिन्न्यम् ३०, दर्शनाना संख्यानिर्णय ३१, दर्शनाना वर्गीकरणम् ३२, आस्तिकनास्तिकविवेचनम् ३२, दार्शनिकः सिद्धान्त. ३३, पतञ्जले सिद्धान्त ३३, स्मृतिसिद्धान्त ३४, वेदनिन्दकत्व नास्तिकत्वम् ३४, वेदेषु पारस्परिक निन्दनम् ३५, उपनिषदा वेदनिन्दकत्वम् ३५, व्यासोऽपि वेदनिन्दक ३५, वेदाना लौकिकत्वम् ३६, नास्तिको वेदनिन्दक ३६, पुराणसम्मत सिद्धान्त ३७, नैनानामीश्वरः ३७, जनाना परमात्मा ३८, ईश्वरशब्दप्रयोग. ३८, ईश्वरशब्दस्यार्थ. ३८, ईश्वरस्यानावश्यकता ३६, जैनदर्शनस्यास्तिकत्वम् ४० । जनदर्शनस्य प्राचीनता ग्रन्थान्तरेषु च तदुल्लेख ४१. जैनदर्शनस्य ख्रिष्टाब्दात्प्राग्वतित्वम् ४१, प्रागीशवीयपञ्चभशताब्दीत प्राचीनत्व जैनदर्शनस्य ४१, श्रमणशब्दस्य जनस्वम् ४४, प्रागीशवीयाष्टमशताब्दीतोऽप्यस्य प्राचीनत्वम् ४५, जनाना प्राचीनतायाः ग्रन्थान्तरेखूल्लेख: ४६,श्रीमद्भागवतादिपुराणेषूल्लेख. ४६, धर्म-काव्यशास्त्रेषूल्लेख. ४७, दिगम्बरसाधूना परमहसानाञ्च सादृश्यम् ४८, भारतीयदर्शनाना वेदमूलकत्वम् ४६, जनानां वेदेषूल्लेखः ५० । सन्दर्भोल्लेखाः ५२-५६ । जनदर्शनस्य संक्षिप्त परिचयः ५८-१०२ जैनदर्शने द्रव्य-व्यवस्था तदीयं महत्वञ्च ५६, द्रव्यस्य लक्षणम् ५६, द्रव्यस्य गुणपर्यायात्मकत्वम् (सामान्यविशेषात्मकत्वम्) ६०, द्रव्यस्य सदसदात्मकत्वम् ६०, द्रव्यस्य एकानेकात्मकत्वम् ६१, द्रव्यस्य भावाभावात्मकत्वम् (अनन्तधर्मास्मकत्वम्) ६१, द्रव्यस्य नित्यानित्यात्मकत्वम् ६४, द्रध्यस्य भेदाभेदात्मकत्वम् ६५, द्रव्यव्यवस्था ६६, द्वे द्रव्ये ६६, पञ्च द्रव्याणि ६६, षड्द्रव्याणि ६६, सप्ततत्त्वानि ६७, द्रव्यव्यवस्थायाः महत्त्वम् ६७,
SR No.010091
Book TitleJain Darshan Atma dravya vivechanam
Original Sutra AuthorN/A
AuthorM P Patairiya
PublisherPrachya Vidya Shodh Academy Delhi
Publication Year1973
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy