SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सायादिरहितं यथार्थावबोधरूपं सम्यग्ज्ञानम्"। दर्शनानन्तरं सकृदेवेदमुत्पद्यतेऽतएवेदं दर्शनपूर्वकमित्यप्युच्यते। तदिदं मतिज्ञानावरणीयादिपञ्चविधज्ञानावरणीयकर्मणां क्षयादुपशमाच्चोत्पद्यतेऽतोऽस्य तन्निमित्तकाः पञ्चभेदाः सन्ति । ते च यथा (१) मतिज्ञानम् (Sensitive Knowledge)। (२) श्रुतज्ञानम् (Scriptural Knowledge)। (३) अवधिज्ञानम् (Visual Knowledge)। (४) मनःपर्ययज्ञानम् (Mental Knowledge)। (५) केवलज्ञानमिति च (Perfect Knowledge)। लोके यावन्तोऽपि पदार्था (विषया.) विद्यन्ते, आसन, भविष्यन्ति चेति त्रिकालस्थितान् तान् सन्निपि, तेषां गुणपर्यायाश्च प्रत्यक्षेण परोक्षेण वा यद्विजानाति, तज्ज्ञानमित्युच्यते"। तस्य पञ्चविधस्याद्यानि त्रीणि ज्ञानानि विभङ्गात्मकानि विपरीतान्यपि जायन्ते, तैश्च सह ज्ञानस्याष्टो भेदा. भवन्ति, परमेतेषा त्रिविधाना विभङ्गानामसम्यक्त्वादत्र च सम्यग्ज्ञानस्य मोक्षहेतुभूतस्य प्रसगात् न तेषा विश्लेषण क्रियतेप्रासङ्गिकत्वात् । मतिज्ञानम् (Sensitive Knowledge) मननं मति , मनुतेऽर्थान् या सा मतिः, मन्यतेऽनेन वेति ज्ञानस्यात्मनश्च भेदविवक्षयाऽस्य भाव-कर्तृ-करणसाधनत्वं सघटते। तदिद मतिज्ञान तदावरणभूतकर्मणा क्षयोपशमे सति मनस इन्द्रियाणाञ्च साहाय्यादर्थाना मननरूपमुत्पद्यते । अर्थादात्मना परोपदेशादिना विनैव यज्ज्ञानमुत्पद्यते तन्मतिज्ञानमिति । श्रुतज्ञानम् (Scriptural Knowledge) श्रुतपरिणत आत्मेति श्रुतम्, श्रूयते येन तत् श्रुतम्, शृणोतीति वा श्रुतम् । श्रुतावरणकर्मणा क्षयोपशमे सति बाह्याभ्यन्तरहेतुद्वयसन्निधाने च यत् श्रूयते, तत् श्रुतज्ञानमित्युच्यते । मतिश्रुतयो' परोक्षत्वम् उपरिलिखित पञ्चविधमपि ज्ञान प्रमाणात्मकम्, तत्रापि एतयोर्द्व योः मतिश्रुतयो. परोक्षत्वम्, शेषाणां तु प्रत्यक्षत्वम् । यतो ह्यत्र परशब्देनोपात्तानामिन्द्रियाणा मनसश्च प्रकाशोपदेशादोनामनुपात्तानां ग्रहणमस्ति। परस्य जनदर्शन आत्म-तव्यविवेचनम्
SR No.010091
Book TitleJain Darshan Atma dravya vivechanam
Original Sutra AuthorN/A
AuthorM P Patairiya
PublisherPrachya Vidya Shodh Academy Delhi
Publication Year1973
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy