SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कुलविहीनता (पितृपक्षीयकुलवं शिष्ट्याभावः ) बलविहीनता रूपविहीनता तपोविहीनता श्रुतविहीनता लाभविहीनता ऐश्वर्यविहीनता पितृपक्षीयकुलवैशिष्ट्यम् कुलम् २ कुलम् ३ बलम् ४ रूप: ५. तपः बलविषयकं वैशिष्ट्यम् रूपविषयकं वैशिष्ट्यम् तपविषयकं वैशिष्ट्यम् श्रुतविषयक शिष्ट्य म् लाभविषयकं वैशिष्ट्यम् ६ श्रुतम् ७ लाभ: ८ एैश्वर्यम् ऐश्वर्यविषयकं वैशिष्ट्यम् ऐश्वर्यम् बलम् रूपः तपः श्रुतम् लाभः एतेनेदं सुस्पष्टं परिज्ञायते, यदुव्यक्तित्वविषयकं यद्वैशिष्ट्य मवंशिष्ट्यं तद्गोत्रनिमित्तकमेव भवति । अन्तरायभेदाः (Obstructive ) अन्तरायो व्याघात । यत्कर्म क्रियालब्धि-भोगबल फाटनेषु अवरोधकस्सोऽन्तराय' इत्युच्यते । अस्यान्तरायकर्मणः पञ्चभेदाः – दानान्तरायः, लाभान्तरायः, भोगान्तरायः, उपभोगान्तराय, वीर्यान्तरायश्चेति । ते च यथा(क) दानान्तरायः - दानकर्मणि यद्विघ्नकारी तद्दानान्तराय इति । अर्थात् एतदुदयाद्दातुकामोऽपि न दानकर्मणि प्रभवति । 1 (ख) लाभान्तरायः -- यस्योदये सति शब्द- गन्ध-रस-स्पर्शादीनां ज्ञान-दर्शनचारित्र-तपसादीना वा लब्धुकामोऽपि न तांल्लभते, तल्लाभान्तराय इति । (ग) भोगान्तरायः - यत्कर्मवशात् भोग्यपदार्थानामुपस्थितेऽपि न तान् भोक्तु शक्नोति तद् भोगान्तराय. । (घ) उपभोगान्तरायः - वस्तुनः पुनः पुनर्भोग : उपभोग, उपभोग्याश्च वस्त्राणि, गृहाणि, इत्यादीनि । एतेषां कर्मोपभोग्याना सत्त्वेपि तदुपभोग यद् व्याघातयति, तद्भोगान्तराय इति । (ङ) वीर्यान्तरायः - वीर्यं - शक्तिविशेषः २, काय वाङ्मनसां व्यापाराः वीर्यादेव" सम्भवन्ति । ससारिणि च जीवेऽनन्तवीर्य तिष्ठति । यच्च कर्मात्मनो वीर्यावरोधकं तद्वीर्यान्तरायः । निर्बलत्वमेतस्यैव फलभूतम् । I वीर्यञ्च त्रिविधम्- (१) बालवीर्यम्, (२) पण्डितवीर्यम्, (३) बाल - पण्डित - वीर्यञ्चेति । वीर्यान्तरायकर्मेतेषां त्रिविधानामेवावरोधकं" भवतीति । areergarat भेदाश्च १८६
SR No.010091
Book TitleJain Darshan Atma dravya vivechanam
Original Sutra AuthorN/A
AuthorM P Patairiya
PublisherPrachya Vidya Shodh Academy Delhi
Publication Year1973
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy