SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ श्रीआत्मानन्द-जैनप्रन्थरतमालायाः पञ्चाशीतितमं रत्नम् (८५) बृहत्तपागच्छनायकश्रीमद्-देवेन्द्रसूरिविरचिताः चत्वारः कर्मग्रन्थाः। ---TEACa>प्रथम-द्वितीय-चतुर्थाः स्वोपज्ञविवरणोपेताः तृतीयः पुनरन्याचार्यविरचितयाऽवरिरूपटीकया समलतः। एतेषां सम्पादक:अनेकान्तदर्शननिष्णातबुद्धि-बृहत्तपागच्छान्तर्गतसंविग्नशाखीयआद्याचार्य-न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीश (प्रसिद्धनाम श्रीआत्मारामजी महाराज ) शिष्यरत्न-प्रवर्तक-श्रीमत्कान्तिविजयमुनिप्रवरपदपङ्कजसेवाहेवाकः चतुरविजयो मुनिः। प्रकाशकस्तु भावनगरस्थ-श्रीजैन-आत्मानन्दसभायाः कार्याधिकारी गान्धी इत्यु पाधिधारकः श्रेष्ठि-त्रिभुवनदासात्मजो वल्लभदासः । विक्रम संवत् १९९० । इस्त्रिसन् १९३४ प्रतयः ५.० मूल्यं रूप्यकद्वयम् । वीरसंवत् २४६० । आत्मसंवत् ३८
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy