SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ८०-८२ ] षडशीतिनामा चतुर्थः कर्मग्रन्थः । २११ उक्तः सूत्राभिप्रायः । साम्प्रतं मतान्तरगतमसङ्ख्यातानन्तकत्ररूपमाह – “अन्ने वग्गिय" इत्यादि । अन्ये आचार्याः - एके सूरय एवमाहुः, यथा --- ' - 'चतुर्थकमसङ्ख्यं' जघन्ययुक्तासङ्ख्यातकरूपं 'वर्गितं' तावतैव राशिना गुणितं सत् " एकसि" ति एकवारं 'भवति' जायते - सम्पद्यते असङ्ख्यासहयं 'लघु' जघन्यम् जघन्यासङ्ख्यातासल्यातकं भवतीत्यर्थः । अत्रापि मते असङ्ख्यातकमुद्दिश्य मध्यमोत्कृष्टभेदप्ररूपणा पूर्वोक्तवेति दर्शयन्नाह - "रुवजुयं तु तं मज्झं" ति रूपेणसर्षपलक्षणेन युतं रूपयुतं ‘तुः' अवधारणे व्यवहितसम्बन्धश्च 'तद्' इति तदेवानन्तराभिहितं जघन्यासयासत्येयादिकम् किं भवति ? इत्याह-- 'मध्यं' मध्यमासमयेयासत्येयादिकं भवति ॥८०॥ वृणमाइमं गुरु, ति वग्गिउं तं इमं दस क्रखेवे । लोगrirever, घम्साघम्मेगजियदेसा ॥ ८१ ॥ तदेव जघन्यासत्येयासङ्ख्येयादिकं 'रूपोनम' एकेन रूपेण रहितं सद् 'आदिमं' तदपेक्षया आद्यस्य राशेः सम्वन्धि 'गुरु' उत्कृष्टं भवतीति । अयमत्राशयः- - जघन्यासत्येयासत्येयकं रूपनं स युक्तायातकमुत्कृष्टकं भवति, जघन्यपरीत्तानन्तं रूपोनमसङ्ख्येयासङ्ख्येयकमुत्कृष्टं भवति, जघन्ययुक्तानन्तं तु रूपोनमुत्कृष्टं परत्तानन्तं भवति, जघन्यानन्तानन्तकं तु रूपोनमुकृष्टं युक्तान्त भवतीति । अधुना जघन्यपरीतानन्तकं मतान्तरेण प्ररूपयन्नाह - "ति aftग तं" इत्यादि । 'नद्' इति प्रागभिहितं जघन्यासत्यासत्येयकं 'त्रिर्वर्गयित्वा' सदृशद्विराशी परस्परं त्रीन्वारानभ्यस्येत्यर्थः । अयमत्राशयः -- जघन्यासत्ये यासत्येयकराशेः सदृशद्विराशिगुण लक्षण वर्गों विधीयते तस्यापि वर्गराशेः पुनर्वर्गः क्रियते तस्यापि वर्गराशेः पुनरपि वर्गो निष्पाद्यत इति । ततः किम् इत्याह इमान्' वक्ष्यमाणस्वरूपान् 'दश' इति दशसयान् क्षिप्यत इति कर्मणि घञि क्षेपाः प्रक्षेपणीयराशयस्तान् 'क्षिपत्र' निधेहीत्युत्तरगाथायां सम्बन्धः । तथाहि - लोकाकाशस्य प्रदेशाः १ धर्मश्च अधर्म एकजीवश्च धर्माधर्मैकजीवास्तेषां देशाः - प्रदेशाः । अयमत्रार्थः धर्मास्तिकायमदेशाः २ अधर्मास्तिकायप्रदेशाः ३ एकजीवप्रदेशाः ४ ॥ ८१ ॥ तथा ठिबंधझवसाया, अणुभागा जोगछेयपलिभागा । दुह् य समाण समया, पत्तेयनिगोयए विवसु ॥ ८२ ॥ स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि कपायोदयरूपाण्यध्यवसायशब्देनोच्यन्ते, तान्यसङ्ख्येयान्येव । तथाहि--- ज्ञानावरणस्य जघन्योऽन्तर्मुहूर्तप्रमाणः स्थितिबन्धः, उत्कृष्टतस्तु त्रिंशत्सागरोपमकोटाकोटीप्रमाणः, मध्यमपदे त्वेकद्वित्रिचतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽस मेदः, एषां च स्थितिबन्धानां निर्वर्तकान्यध्यवसायस्थानानि प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि भिन्नान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्घयेयानि स्थितिबन्धाध्यवसायस्थानानि लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यम् । " अणुभाग" त्ति 'अनुभागाः' ज्ञानावरणादिकर्मणां जघन्यमध्यमादिभेदभिन्ना रसविशेषाः, एतेषां चानुभागविशेषाणां निर्वर्तकान्यसङ्घयेयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्त्यतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानाम् । "जोगछेयपलिभाग” त्ति योग: मनोवाक्काय
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy