________________
..
जाषिसंसगानुमानाहा वाक्याथासका शब्दस्यादवाद का बेदै तु तदभावात स्वातन्त्र्येण प्रामाण्यमिति)
'.
नानुमानोपजीवौत्यर्थः, 'संसर्गानुमानादिनि कर्मत्वादिकमाधेयतादिसंसर्गमं घटादिमत् तेन संसर्गेण सविषयकघटादिविशिष्टज्ञानबदुमपदमारितवादित्यनुमानादित्यर्थः । न च भ्रमात्मधर्मशिष्ट ज्ञानमादाय व्यभिचार इति वाच्यं । परेर्धमानन्धुपगमादिनि भाषः। एतस्य ववज्ञानानुमानोपजीवित्वन्तु कर्मत्वविषयकघटविमिजामस्य हेतुघटकवेनं तस्मिद्धिद्वारा भोथं । 'वाक्यार्थसिद्धी ঘৰৰ মান্দীখান্সাক্ষার্থষিড়ী, ‘মা’ জীন্ধিক্কাप्रय, अनुवादकत्व' टहीतग्राह्यानुभवमानजनकल्यं स्वममानाधिकरणबाध्यवहितपूर्ववर्ति-स्वभमानाकारनिश्चयविषयविषयक-तविशेषकतमकारकानुभवमाषजनकत्वमिति यावत्, स्वपदमनुभवपरं, न सु ममाणमिति शेषः, अग्टही याचनुभवकरणत्वम्यैव प्रामाण्यपदार्थत्यान् । अमहौताउनुभवकरणवञ्च रहौतग्राहीतरानुभवमा रकरणावं, तस खभमानाधिकरण-खाव्यवचितपूर्ववर्ति- समानाकार निश्चयविषयবিষন-ৱিন্ধ-নন্সজান্দানুমৰঘল, মালালাল জঙ্কি রুমী মৰিয়লাৰম্বি-নাবিলা নারুয়ারি वकलावविधताप्रकारितामालित्वमिति भावः । तदभावादिति बकुरभाषेन वलज्ञानाद्यनमानाभावादित्यर्थः, 'स्वातमध्येण वडा-- साधनुमा विनापि शाब्दबोधजनकत्वेन, 'वेद इति वेदखले
(१) प्रमावनितीति ख.