SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सत्यचिकामयी . काकारवाक्यस्यापि बाधकसत्त्वासत्वाभ्यां योग्यायोग्यत्वात्। अथ प्रतिपतुर्जिज्ञासां प्रति योग्यता सी च श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावरूपा. काझा बाधकप्रमाविरहो योग्यता अव्यवहितसंसर्गप्रतियोगिज्ञानमामतिः ताश्च स्वरूप सत्यो हेतवा न तु जाताः गौरवात् तदोध विनाऽन्वयानुभवे विलम्बाभावात् संसर्गनिरूप्यत्वेन प्रथमं दरवधारणत्वाचेति न तानि लिङ्गविशेषणानौनि चेत्, न, योग्यतादि क्यस्य योग्यत्वमयोग्यत्वञ्च प्रभावतीतात आह, 'एकाकारवाक्यभ्येति, 'बाधकेति विषयवासभात्या दत्वान्यामित्यर्थः । 'अथति, यद्यपि योग्यतादिज्ञानस्य कारणावं व्यवस्था धितमेव तथापि ममपटिनत्वेन दर्यहत्वान्न तामां ज्ञानानां शादमाधोपयोगित्वमिति दृषणोद्धाराय पुनराश अयं । पतिपत्नः' मोतः, 'जिजामा प्रति योग्यतेति, अजिज्ञामोरपि वाकयार्थवाधाद्योग्यता दुधावनं ।. योग्यनामेव विद्ययोनि, 'तदुत्पाद्यति प्रकृतवाक्योत्पावेत्यर्थः, 'बाधकेति एकपदायेऽपरपदार्थमंसर्गाभावनिश्चयाभाव इत्यर्थः, अन्धवहिनेति एकसंसर्गप्रतियोगिज्ञानाव्यवहितापरसंसर्गप्रतियोग्युपस्थितिरित्यर्थः, 'हेतवः' অর্থ খলীঈন, ‘ল নানি ভিৰিয়ালীনি, না ------... --- (१) मला लिविशेषणानोलोति स्व०, इथे । पाठः रखचिन्हितमलपुस्तके सर्तते ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy