SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ चिन्तामी । म किन्तु व्यधिकरप्रकारकत्वेन । न च भ्रमस्य ज्ञाने व्यधिकरणं प्रकारः रजतत्वप्रकारकत्वस्य ansfer न्यथा भ्रान्त्युच्छेदः (") प्रमाणाभा artharoorर्थः । नवे सदिषयकवेऽपि रजतत्वभ्रमस्य यथा तथा रजतमविषयक ज्ञानस्यापि भगत्वमस्त्वित्यत श्राह 'किनियति 'व्यधिकरणेति विशेष्यताव्यधिकरणेत्यर्थः अत्रापि हृतौया पूर्ववत् । ननु व्यधिकरणकारक भ्रमन्व एव भ्रमम्य शानं कथं न भ्रम इति तटस्थामङ्कायामाह 'न चेति, 'बधिरां प्रकार इति । स प्रतियोगिवाचकपदम् (२) श्रनुयोगिवाचकपदसमानलिङ्गकलनियमात् व्यधिकरणभित्र नपुंसकलिङ्गकagree प्रकार इत्यस्य पंकिलादिति वाच्यम् । अत्रापि धिकरणमित्येवानुयोगि व्यधिकरणमुद्दिश्य प्रकारभेदविधानादतः सामान्यतो. नपुंसकलिङ्गनमेवोचिनं प्रकारराब्दस्य च ब्रजfears agoमिति भाव: । 'रजतचभकारकत्वस्येति समम् ज्ञाने का राज प्रकारकत्वस्येत्यर्थः, शुक्तिविशेष्यकae araft atti, 'श्रन्यथा' रजतत्वप्रकारकत्वस्य भ्रमेऽसत्त्वे, 'नौति रहतत्वाभाववदिष्टकावरजतत्वप्रकारकत्वाश्रयज्ञानोच्छेद दत्यर्थः, ' प्रमाणाभावादिति, 'प्रमाण' प्रभार सख्यां रज " (१) मोच्छेद इति कर (१) प्रतियोगित्वमनुयोगित्वञ्चावयवोधग्य अन्य सामेदः स च प्रकारस्येति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy