SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सत्चचिन्ताम। यत्तु धमविषयविषयकत्वेन न ममत्व) अविषयाणा) सिद्ध्यसिद्धिपराहतत्वात् इति, तब वक्ष्यामः। • ........................ ------- - -- --. .... काविषयकालान बाधबुद्धिरूपबाधकमझावात्, अतएव शुक्रिविशे-. व्यका-रजतलप्रकारकशानवामयनिति शाब्दादिज्ञानात् प्रकृत्तिरापाद्यते तवास्मन्मते तो रजतत्ववैशियोपश्यापकपदाभावात् को न रमतत्ववेशिय तिषयः तन्मते व काबिलेनावश्यं तस्य विषयत्वादिल्यपि परास्तं. तत्रापि कारणाभावरूपबाधकसझावादिति मयः । ___'अथैवमिति पचे अभडिषय कत्वमेव भ्रममिति स्वौकुर्वतो वैशेषिकदेशिनः सिद्धानमुपास्य दुष्पनि, (९'यचित्यादिना, अन्यथा प्रथैवमिति पूर्वपक्षिणं प्रति यत्तित्यादिनाज तन्न वक्ष्यामइत्यस्यालम गुणतापतेः 'शेवमिति पूर्वपलिणाऽग्रे सिद्धान्तानभिधानान तदुपरि दोषाभिधान तस्यैव सिद्धान्तकरणौनित्यादि:यवसेयम्() । 'भमविषयविषयकत्वेन' भ्रमविषययावद्विषयकत्वेन, 'न भ्रमत्वं', श्रापादयितुं शामिनि पोषः, मिहासिद्धीति भ्रमविषथांणां यावतां मत्त्यामत्वान्या मित्यर्थः, ‘पराहतत्वादिति पापादनस्य थाहतवादित्यर्थः, भ्रमविषयाणं यावतां सत्त्वे तविषयकवेन नाथं .. (१) भ्रमविषयविषयकत्वेनाभममिति क. १) भविषयवेति ख०। (१) सिद्धान्त्येत दूषयतीति का। (४) अन्ययेवादिरवसे या यन्त' पाठः स्व०-१०चितिपुस्तकहये नानि ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy